Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri
View full book text
________________
१६०
कर्मकाण्डमावली
रक्षायै लोकपालांश्च सायुधान्पूजयेत्ततः ॥ १५३७॥ उहीं क्रियाशक्तये नमः, श्रीं ह्रीं महागौरि रुद्रदयिते स्वाहा इति वा पिडिकाषां, श्रीं ह्रीं आधारशक्तये नमः, डों हां वृषभाय
नमः ।
धारिकां दीप्तामत्युग्रां ज्योत्स्नामेतां बलोत्कटाम् ।
तथा धात्रीं धरित्रीं च न्यसेद्वा पञ्च नायिकाः || १५३८ ॥ चाम् ज्येष्ठा क्रिया ज्ञाना हीच्छा तिस्रोऽथवा न्यसेत् । क्रिया ज्ञाना तथेच्छा च पूर्ववच्छान्तिभुक्तिषु ॥ १५३६ ॥ तमा मोहा क्षुधा निद्रा मृत्युर्मायो जराभया । पञ्चाथवा तमा मोहाघोरा रतिरपज्वरा ॥१५४० ॥ तिस्रोऽथवा क्रिया ज्ञाना तथेच्छा वाधिनायिकाः ।
।। १५४२ ।।
आत्मादिषु त्रितत्त्वेषु तोत्रमूर्तिषु विन्यसेत् ॥ १५४१ ॥ अत्रापि पिण्डिकाव्रह्मशिलादिषु यथाविधि शौर्यादिशम्बरैरेव पूर्ववत्सर्वमाचरेत् एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः । कुण्डमध्ये परेशानं मेखलासु चतुष्करम् || १५४३ ॥ क्रियाशक्ति तथा नाभौ नादं चोर्धे च विन्यसेत् । घटस्थण्डिलवह्वीशैर्नारीशम्बरकं तथा
॥१५४४ ॥
पद्मतन्तुसमां शक्ति तद्गतेन समुद्गताम् पुनश्च शून्यमार्गेण विशन्तीं तस्य चिन्तयेत् || १५४५ ।। एवं सर्वत्र सन्धेयं मूर्तिपैश्च परस्परम् संपूज्य धारिकां शक्ति कुण्डे संतर्प्य च क्रमात् ॥ १५४६ ॥

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208