Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri
View full book text
________________
१५८
कर्मकाण्डकमावली
नैवेद्यं च यथोद्दिष्टं गृहोपकरणादिकम् पतद्ग्रहादितत्सर्वं हृदा दद्यात्स्वशक्तितः । घृतक्षौद्रयुतं पात्रमभ्यङ्गाय पदान्तिके देशिकरच स्थितस्तत्र पत्रिंशत्तच्च सञ्चयम् । शक्त्यादिभूमिपर्यन्तं सतत्त्वाधिपसंयुतम् विन्यस्य पुष्पमालाभिस्त्रिखण्डं परिकल्पयेत् । मायासदेशशक्तयन्त
॥ १५१७॥
।। १५१८।।
॥ १५१ ॥
॥१५२०॥
1
*****
॥ १५२२॥
1
तत्रात्मतत्त्वं विद्याख्यं शिवं सृष्टिक्रमेण च एकशः प्रविभागेषु ब्रह्मविष्णुहरोधिपान् । १५२१ ।। विन्यस्य मूर्तिमूर्ती शान्पूर्वादिक्रमतो यथा I क्ष्मावह्वियजमानार्कजलवायुनिशाकरान् शर्व पशुपतिं चोग्रं भवं रुद्रमथेश्वरम् महादेवं च भीमं च मन्त्रास्तद्वाचका इमे यरसषवयाश्चैव हकारश्च त्रिमात्रिकः । प्रणवो हृदयापुर्वा मूलमन्त्रोऽथवा क्वचित् ॥ १५२४॥ पञ्चकुण्डान्तिके योगे मूर्तीः पञ्चाथवा न्यसेत् । पृथिवीजलतेजांसि वायुराकाश एव च ।। १५२५।। क्रमात्तदधिपश्चात्र ब्रह्माणं धरणीधरम् 1
॥१५२३॥
रुद्रमीशं सदाख्यं च सृष्टिन्यासेन मन्त्रवित् ॥ १५२६॥ मुमुक्षोर्वा निवृत्त्याद्या जाताद्यास्तदीश्वराः । त्रितत्त्वं वाथ. सर्वत्र न्यस्येवाप्त्या सकारणम् || १५२७ ।। शुद्धे वाध्वनि विद्येशा अशुद्ध लोकनायकाः ।

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208