Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri
View full book text
________________
१५६
कर्मकाण्डक्रमावली लक्षणोद्धाररेखा च घृतेन मधुना तथा ॥१४६५॥ मृत्युञ्जयेन संपज्य शिल्पिदोषनिवृत्तये । अर्चयेच्च ततो लिङ्ग नापयित्वा मृदादिभिः ॥१४६६॥ मुद्रिकापात्रशय्याभिर्वासोभिश्च शलाकया । शिल्पिनस्तोषयित्वा तु दत्त्वा गा गुरवे शुभाम् ॥१४६७॥ समभ्यर्च्य ततो लिङ्गं धूपदोपाक्षतादिभिः । गायन्त्यो मङ्गलं नार्यों जीवत्पुत्राः समकाः ॥१४६८।। सव्येन चापसव्येन सूत्रेण च कुशेन वा । स्पृष्ट्वा च रोचनां दत्त्वा कुर्युनिर्भर्त्सनादिकम् ॥१४६६।। गुडलवणधान्याकदानेन विसृजेत्ततः । गुरुस्तु मूर्तिपैः सार्धं हृदो वा प्रणये(वे)न वा ॥१५००।। मृत्स्नागोमयगोमूत्रैर्भसभिः सलिलान्तरम् । नापयेत्पञ्चगव्येन पञ्चामृतपुरःसरम् ॥१५०१॥ विरूक्षणैः कषायैश्च सौषधिजलेन च । शुभपुष्पफलैः स्वर्णरत्नशृङ्गोदकेन च ॥१५०२॥ तथा धारासहस्त्रेण दिव्यौषधिजलेन च । तोदकेन साङ्गेन चन्दनेन च वारिणा ॥१५०३॥ क्षीरार्णवादिभिः कुम्भैः शिवकुम्भजलेन च। विरूक्षणं तथा कृत्वा सुगन्धैश्चन्दनादिभिः ॥१५०४।। संपूज्य ब्रह्मभिः पुष्पैर्वर्मणा रक्तचीवरैः । बहुरूपेण नीराज्य रक्षाविलकपूर्वकम् ॥१५०५॥ गीतवाद्यप्रभृतिभिर्ब्रह्मघोषादिमङ्गलैः ।

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208