Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri
View full book text
________________
सोमशम्भुरचिता ।
१६७
*******
स्थिराद्याहुतिसप्तकम् ।
प्रतिस्थाने रुचि स्थिरस्तथाप्रमेयश्चानादिबोधस्तथैव च नित्यश्च सर्वगश्चैव विनो श्रीतृप्त एव च । एते गुणा महेशस्य संनिधानाय कीर्तिताः || १६११ ॥ डों नमः शिवाय स्थिरो भव नमः स्वाहा, इत्याद्याहुतिक्रमः । एवमेतच्च संपाद्य निधाय शिवकुम्भवत् । कुम्भद्वयं च तन्मध्यादेककुम्भाम्भसा भवेत् ॥ १६१२ ॥ संखाप्य तद्वितीयं तु कर्मस्थानाय धारयेत् । दत्त्वा बलिं समाचम्य बहिर्गच्छेच्छिवाज्ञया । || १६१३॥ यागतो बाह्यतश्चण्ड मैशान्यां दिशि मन्दिरे धामगर्भप्रमाणेन स्वपीठे कल्पितासने पूर्ववन्न्यासहोपादि विधाय ध्यानपूर्वकम् । संart विधिवत्तत्र ब्रह्माङ्गः पूजयेत्ततः ॥ १६१५ ॥ अङ्गानि पूर्वमुक्तानि ब्राह्माणि त्वधुना यथा ।
1
॥१६१४॥
डों चैं सद्योजाताय हूं फट् नमः, डों चैं तत्पुरुषाय हूं फट् नमः,
॥१६१०॥
डोंचों प्रशमनाय हूं फट् नमः ।
जयं निवेद्य संतर्प्य विज्ञाप्य नुतिपूर्वकम् ॥१६१६ ॥ देवः संनिहितो यावत्तावत्त्वं संनिधौ भव । न्यूनाधिकं च यत्किचित्कृतमज्ञानतो मया ॥ १६१७॥ त्वत्प्रसादेन चण्डेश तत्सर्वं परिपूरय 1 बाणलिङ्ग चले लोहे सिद्धलिङ्गे स्वयम्भुनि || १६१ ८ ॥

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208