Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 195
________________ कर्मकाराsकमावलो सर्वतत्त्वमयं ज्ञात्वा शिवं च व्यापकं न्यसेत् ॥ १७३८॥ अनन्तं कामभद्रं च विभाव्य च पदाम्बुजे । pootosairat पीठे पोतालनरकैः सह भुवनैर्लोकपालैश्च शतरुद्रादिभिर्वृतम् । १८० प्राणमिति ध्यात्वा जङ्घायां च विभावयेत् ॥ १७४० ॥ 'कारितेजानलव्योम पञ्चाष्टकसमन्वितम् । सर्वावरणसंज्ञं च बुद्धि...... ष्टकान्वितम् ॥१७४१ ॥ .... यौष्टकसमायुक्तं नाम्नोपरि गुणत्रयम् । वास्तुपुरुषसिंहेन न च ...... परिभावयेत् ॥ १७४२ ।। मञ्जरीवेदिकाय तु विद्याष्टकचतुष्टयम् ॥ १७३६॥ ... 1 1 दण्डे नाई विभाव्य च ॥ १७४३ ॥ जे च कुण्डली शक्तिमिति तत्र विभावयेत् । जगत्या धाम संवाय लिने विडि स्याथना ॥ १७४४ ॥ पूर्ववत्सर्वमत्रापि विधानमुपकल्प्य च 1 तूर्यमङ्गलनिर्घोषैर्वेदध्वनिसमन्वितैः ॥१७४५॥ शिवमलं ध्वजं दण्डं गुरुर्मूर्तिवरैः सह 1 समुत्थाय समत्रैश्च विन्यस्ते शक्तिपङ्कजे ॥ १७४६॥ न्यस्तरत्नादिके तत्र स्वाधारे विनिवेशयेत् । यजमानो व जे लग्ने बन्धुमित्रादिभिः सह ॥ १७४७॥ धाम प्रदक्षिणीकृत्य लभते फलमीहितम् । गुरुः पाशुपतं ध्यायश्चिरमवादिभिः सह ॥१७४८ ॥ अधिपान स्वस्व 'युक्तांश्च रक्षणाय नियोजयेत् । १'ड' ख- पाठः ।

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208