Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 169
________________ कर्मकाण्डमावली शशाङ्कवलं ध्यायेद्वरुणं मकरासनम् पीतहरितच्छायं विलोल ध्वजधारिणम् । १५२ ॥१४५२।। प्राणभूतं च भूतानां हरिणस्थं समीरणम् ॥ १४५३ ।। कुबेरं मेषमासीनं सगर्वं खर्वविग्रहम् । स्वर्णच्छायं गदाहस्तमुत्तराशापतिं स्मरेत् ईशानं वृषभारूढं त्रिशूलव्यालधारिणम् । शिरश्चन्द्रार्धधारिणं चन्द्रमौलि त्रिलोचनम् || १४५५।। अनन्तं पुण्डरीकाक्षं कूर्मारूढं प्रपूजयेत् । पीनं पीतं चतुर्बाहु ब्रह्माणं चतुराननम् ॥ १४५६॥ हंसयानं चबिभ्राणं दण्डाक्षत्रकमण्डलुम् । स्तम्भमूलस्थ कुम्भेषु वेद्य धर्मादिकान्यजेत् दिक्षु कुम्भेष्वनन्तादीन्पूजयन्त्यपि केचन शिवाज्ञां श्रावयेत्कुम्भं भ्रमेदखा पृष्ठतः ॥ १४५८ || पूर्ववत्प्रापयेदादौ कुम्भं तदनु वार्धनीम् शिवं स्थिरासनं कुम्भे शस्त्रालुं चक्रवासने || १४५६॥ पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया । ॥१४५७॥। । 1 ॥१४६०॥ निजयोगं जगन्नाथ रक्ष भक्तानुकम्पया इति संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत् । दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डलेऽथवा ॥ १४६१ ॥ कुम्भ एव यजेदीशमित्युक्तं पिङ्गलामते । अथ मण्डलमार्गोऽपि मनागुद्दिश्यते यथा ॥ १४६२।। ॥१४५४॥

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208