SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ कर्मकाण्डमावली शशाङ्कवलं ध्यायेद्वरुणं मकरासनम् पीतहरितच्छायं विलोल ध्वजधारिणम् । १५२ ॥१४५२।। प्राणभूतं च भूतानां हरिणस्थं समीरणम् ॥ १४५३ ।। कुबेरं मेषमासीनं सगर्वं खर्वविग्रहम् । स्वर्णच्छायं गदाहस्तमुत्तराशापतिं स्मरेत् ईशानं वृषभारूढं त्रिशूलव्यालधारिणम् । शिरश्चन्द्रार्धधारिणं चन्द्रमौलि त्रिलोचनम् || १४५५।। अनन्तं पुण्डरीकाक्षं कूर्मारूढं प्रपूजयेत् । पीनं पीतं चतुर्बाहु ब्रह्माणं चतुराननम् ॥ १४५६॥ हंसयानं चबिभ्राणं दण्डाक्षत्रकमण्डलुम् । स्तम्भमूलस्थ कुम्भेषु वेद्य धर्मादिकान्यजेत् दिक्षु कुम्भेष्वनन्तादीन्पूजयन्त्यपि केचन शिवाज्ञां श्रावयेत्कुम्भं भ्रमेदखा पृष्ठतः ॥ १४५८ || पूर्ववत्प्रापयेदादौ कुम्भं तदनु वार्धनीम् शिवं स्थिरासनं कुम्भे शस्त्रालुं चक्रवासने || १४५६॥ पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया । ॥१४५७॥। । 1 ॥१४६०॥ निजयोगं जगन्नाथ रक्ष भक्तानुकम्पया इति संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत् । दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डलेऽथवा ॥ १४६१ ॥ कुम्भ एव यजेदीशमित्युक्तं पिङ्गलामते । अथ मण्डलमार्गोऽपि मनागुद्दिश्यते यथा ॥ १४६२।। ॥१४५४॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy