Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 168
________________ सोमशम्भुरचिता । १५१ ।। १४४३।। तद्व्यापकं शिवं साङ्गं शिवहस्तं च मूर्धनि || १४४२ || ब्रह्मरन्ध्रप्रविष्टेन तेजसा बाह्यमान्तरम् । तेजःपटलमाहूय प्रद्योतितदिगन्तरम् आत्मानं मूर्तिपैः सार्धं वखमुकुटादिभिः । भूपयित्वा शिवोऽस्मीति ध्यात्वा बोधासिमुद्धरेत् ॥१४४४॥ चतुष्पदान्तसंस्कारैः संस्कुर्यान्मखमण्डपम् । विक्षिप्य विकिरादीनि कुशकूर्योपसंहरेत् ॥ १४४५॥ आसनीकृत्य वार्धन्या वास्त्वादीन्पूर्ववद्यजेत् । शिवकुम्भास्त्रवार्धान्योः पूजयेच स्थिरासने || १४४६ ॥ स्वदित्तु कलशारूढांल्लोकपालाननुक्रमात् । नानायुधादिसंयुक्तान्पूजयेद्विधिना तथा ऐरावणं गजारूढं स्वर्णवर्ण किरीटिनम् । सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् सप्तार्चिषं च विभ्राणमक्षमालां कमण्डलुम् । ज्वालामालाकुलं रक्तं शक्तिहस्तं शुकासनम् || १४४६॥ कृतान्तं महिषारूढं दण्डहस्तं भयानकम् । कालपाशधरं कालं ध्यायेद्दक्षिणदिकूपतिम् ॥ १४५० ॥ रक्तनेत्रं शवारूढं नीलोत्पलदलप्रभम् । कृपाणपाणिमस्त्रौघं पिबन्तं राचसेश्वरम् नरारूढं करालास्यं रक्षसाधृतविग्रहम् । १ 'लारक्तं 'क. । ॥१४४८ ॥ ।। १४५१ ।। ॥१४४७॥

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208