Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri
View full book text
________________
१६४
कर्मकाण्डक्रमावली एकैकाहुतिदानेन संतर्य इष्टदेवताः समुद्रोष्टहदो चैवमानयेन्मङ्गलादिभिः ॥१५७७॥ गुरुदेवाग्रतो गच्छेन्मतिः सुहृदि स्थितैः ।। बन्धुभिः सह धर्माय देवयानस्य पृष्ठतः ॥१५७८।। प्रासादा दिपरिम्रम्य भद्राख्ये द्वारसंमुखम् । लिङ्गं संस्नाप्य दत्ताधू प्रासादं च प्रवेशयेत् ।।१५७६।। द्वारेण द्वारबन्धेन द्वारदेशेन तद्विना ।... द्वारबन्धशिलाशून्ये तानाथ उच्यते ॥१५८०॥ वर्जघेद्वारसंस्पर्शद्वारेण च महेश्वरम् । देवगृहसमारम्भं कोणेनापि प्रवेशयेत् ॥१५८१॥ अयमेव विधि यो व्यक्तलिङ्गेऽपि सर्वतः । गृहोपवेशनं द्वारलोकरपि समीक्षितम् " ॥१५८२।। अथद्वारप्रवेशेन विदुर्गोऽत्र क्षयं गतः । तत्कर्तुश्च विना शान्तिमतःशान्ति समाचरेत् ॥१५८३।। जीर्णादिदोषदुष्टः स्यादपद्वारे विनिर्गतम् । अथ पोठे च संस्थाप्य लिङ्गद्वारस्य संमुखम् ॥१५८४॥ तूर्यमङ्गलनिर्धो पे क्षितसमन्वितम् । समुत्तिष्ठ हृदेत्युक्त्वा महापाशुपतं पठन् ॥१५८५।। अपनीय घटं श्वभ्रादेशिको मूर्तिपैः सह ।। यन्त्रस्थं कारयित्वा च विलिप्तं कुङ्कुमादिभिः ॥१५८६॥ शक्तिराक्तिमतो रैक्यंध्यात्वालम्बनलक्षितम् । . लयान्तं मन्त्रमुच्चार्य स्पृष्ट्वा श्वभ्रे निवेशयेत् ॥१५८७॥

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208