Book Title: Karmkanda Kramavali
Author(s): Jagaddhar Jadu Shastri
Publisher: Jagaddhar Jadu Shastri

View full book text
Previous | Next

Page 155
________________ १३८ कर्मकाण्डक्रमावली शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा ॥१३०६॥ मध्ये पूर्णां शिलां न्यसेत्समुद्रकलशोव॑तः । पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिपु क्रमात् ॥१३१०॥ मध्याभावे चतस्रोऽपि मोतृसद्भावसंमताः। ओंपूर्णे त्वं महाविद्ये सर्वसन्देहलक्षणे ॥१३११॥ सर्वं संपूर्णमेवात्र कुरुष्वाङ्गिरसः सुते ।। ओं नन्दे नन्दिनों पुंसां त्वामत्र स्थापयाम्यम् ।१३१२॥ प्रासादेत्र सुसंहृष्टां यावच्चन्द्रार्कतारकम् । आयुष्कामं श्रियं नन्दे देहि बाहे ...देहिनाम् ? ॥१३१३॥ अस्मिनक्षा सदा कार्या प्रासादे यत्नतस्त्वया । डों भद्रे सर्वदा भद्रे लोकानां गुरुकाम्यसि ॥१३१४॥ आयुर्दा कामदा देवि श्रीप्रदा च सदा भव । डोंजये तु सदा देवि तिष्ठ त्वं स्थापिता मया ॥१३१५।। नित्यं जयाय भूत्यै च स्वामिनो भव भार्गवि । रिक्त रिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे ॥१३१६।। सर्वदा सर्वदेहस्थे । तिष्ठास्मिन्नीशरूपिणि ।। गगनायतनं ध्यात्वा तत्र तत्त्वत्रयं न्यसेत् ॥१३१७॥ प्रायश्चित्तं ततोऽद्यापि विधिना विसृजेन्मखम् । क्रियाकाण्डक्रमावल्या श्रीमता सोमशंभुना ॥१३१८॥ संक्षेपेण शिलान्यासविधानमिति कीर्तितम् । १ ततोऽत्रापि' ख.।

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208