Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 15
________________ जयपाहुडनाम निमित्तशास्त्रम् । निमित्तशास्त्रम् । [गाथा ३-९] स्त्रानुपलब्धं सोऽतिस(श)यः । अतिर्य(शय)ज्ञानं निमित्तशास्त्रात्यु(दु)पलभ्यत इत्यतिस(श)यः । अतीतानाग[त] वर्तमाननिमित्ताद्यनेकप्रकारं नष्ट-मुष्टिचिन्ताविकल्पाद्यतिस(श)यपूर्ण प्रश्नज्ञानं जग[प० ३, पा० १ ]त्प्रकटने हेतुभूतं जगत्प्रकटनं व्याख्यामीति ॥ ३॥ . अ क च ट त प य श पुवे, वग्गे लक्खेज पण्हमादीए । उत्तरधरा य तेसिं, जाणे वग्गक्खरसराणं ॥ ४ ॥ इह शास्त्रे द्विधा वर्गक्रमः उक्त(क्तः)। अष्टवर्गी क्रम(मः) पञ्चवर्गी क्रमश्चेति। कृतं एतत् । तथा शास्त्रे व्यवहारदर्शनात् । तत्रायमत्राष्टवर्गक्रमः - 'अक च ट त प य श' इत्येतेऽष्टौ प्रथमा वर्णा वर्गाणां सूचका इति । प्रस्ना(भा)यामादौ प्रस्ना(भ)मातृकायां वा मात्रिकेत्यनेकार्थोपसङ्ग्रहत्वात् । वर्गाणां अक्षराणां स्वराणां च उत्तरत्वमधरत्वं च वक्ष्यमाणं अवगच्छ ॥ ४ ॥ जेत्तियमित्ते सको, [५० ३, पा० २] घेत्तुं पण्हक्खरे परमुहाओ । ते सच्चे ठावेउं, तेसिं पढमक्खरपाहुदिं ॥ ५॥ यावन्मात्रान् प्रश्नाक्षरान् परमुखानु(द) ग्रहीतुं शक्तः नैमित्तिकः । ते सर्वे स्थापयितव्याः प्रथमाक्षरात् प्रभृति तेषामक्षराणाम् ॥ ५॥ संजुत्तमसंजुत्तं, अणभिहयं अभिहयं च जाणित्ता । आलिंगियाभिधूमिय, दड्डाणि य लक्खए तेसिं ॥ ६ ॥ तेषां वाक्याक्षराणां पूर्वस्थापितानां संयुक्तमसंयुक्तं इति। तत्र संयोगोऽनेकधाऽभिधास्यति । खकाय-स्ववर्ग-परवर्ग इति । स्वभावस्थो वर्णोऽसंयुक्तः। तथाभिघातो वक्ष्यमाणकरत(खि)विधः (प०४,पा० १]। आलिङ्गित-अभिधूमित-दग्धलक्षणः । अनभिहतः अभिघातः(त)रहितमे(श्वे)ति ॥ ६ ॥ मोत्तो(त्तुं) पढमालावं, मित्ती अप्पणो य पडिपण्हं । सेसेसु जीवमादीपरिचित्तं वागरे मइमं ॥७॥ पृच्छकस्य सम्भाषणादिकं प्रथमालापं मुक्त्वा प्रस्न(भ)शास्त्रवित् प्रतिप्रस्ना(भा)यात्मीयां (य) च मुक्त्वा अन्यस्मात् प्रस्न(भं) गृहीत्वा बाल-मूर्ख-स्त्रीणां प्रथमवाक्यमेव प्रगृह्य जीव-मूलधात्व[१] राणा(णां) त्रयाणां येऽधिकसंख्यास्तैजी(र्जी)वधातुमूलयोनि निर्देश्यम् ॥ ७ ॥ पढमो य सत्तमसरो, क च ट त प य शा य पढमओ वग्गो । बिदि-अट्ठमसरसहिया, ख छ ठ थाप० ४, पा० २]फ र षा वितीओ य ॥८॥ पंच-वर्गक्रम इदानीं कथ्यते - अकारः प्रथमः स्वरः। एकारः सप्तमः स्वरः । 'क च ट तप यश' सहितौ प्रथमो वर्गः। आकारो द्वितीयः खरः । एकारोऽष्टमः स्वरः । ख छ ठ थ फरष' समेतौ द्वितीयो वर्गः ॥८॥ तइओ णवमेण समं, गजड द ब ल सा य तइयओ वग्गो। चउ-दसमसरेण समं, घ झ ढध भ व हा य चउत्थो उ ॥ ९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112