Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 98
________________ [गावा ३५२-३५७] प्रश्रव्याकरणाख्यं जीव-धातु-मूलाक्षरैः पूर्वोक्तैर्जीवधातुमूलयोनिनिर्देशकार्यः(य?) मात्राभिर्द्रष्टव्यम् । रूपं शुक्लं कृष्णं पीतं रक्तादि । लक्षणं दीर्घमल्पं वृत्तं इति । जीव-धातु-मूलोत्तराधरैः पंचभिर्भेदः प्रश्नाक्षराणां निरूपयितव्यो वर्गप्रतिबन्धः ॥ ३५१ ॥ [प० २२०, पा० २] पढम-तइए य चरिमा, वग्गा पासंडिया तहा भणिया । सेसा य अपासंडी, णिहिट्ठा पण्हइत्तेहिं ॥ ३५२ ॥ प्रथम-तृतीय-पंचमवर्गाणां अन्यतमबहुले प्रश्ने पाखंडिनो ज्ञेयाः। के ते ? प्रव्रजिताः अरहन्तादयः आजीविकादयश्च । शेषाणां द्वितीय-चतुर्थ-वर्गाक्षराणां अन्यतमाधिके प्रभे अपाखंडिनो शेयाः । [प० २२१, पा० १] अपाषंडिन इति गृहस्था भण्यन्ते ॥ ३५२ ॥ पढमो वग्गो पासंदाहिण (दाहिणपासं?) बिइ(ई)य एव चउत्थे य।। रा(वा)मं तइए मज्झं, दो पासे पंचमं जाण ॥ ३५३ ॥ प्रथमवर्गाक्षरबहुले प्रश्ने तैरेव प्रथमवर्गाक्षरैरनभिहतैर्दक्षिणपार्श्वे पुरुषस्य लांछनं ज्ञेयम् । अनभिहतैः स(शोषप्रहार इति । द्वितीय-चतुर्थवर्गाक्षराणामन्यतमबहुले [प० २२१, पा० २] प्रश्ने तैरेव द्वितीय-चतुर्थवर्गाक्षरैरनभिहते वामपार्श्वे लांछनं प्रत्येतव्यम् । अभिहतैस्तैरेव शरः प्रहारादिकम् ॥ ३५३ ॥ पढमसरे सिरभागं, णिडालयं होइ तह कवग्गंमि । चिबुयं[च चवग्गंमि, गिवप्पएसो टवग्गंमि ॥ ३५४ ॥ प्रथमस्वरग्रहणेन अवर्गो गृह्यते । तेन सिरो ज्ञेयः। कवर्गे निडालं। चवर्गे! ५० २२२, पा० १] चिबुकं । टवर्गे प्रीवाप्रदेशा(शः) ॥ ३५४ ॥ हिययं च तवग्गंमि, कडिय पवग्गंमि होइ नायबा । ऊरू [य] यवग्गंमि, जाणु पव(ए)सो सवग्गंमि ॥ ३५५ ॥ तवर्गाक्षरबहुले प्रश्ने हृदयं ज्ञेयम् । पवर्गबहुले प्रश्ने कटी ज्ञेया । ज(य)वर्गबहुले अरू शेयौ। जाणु(नु)पादौ सवर्गबहुले ॥ एवं अष्टविभागांगकल्पना । [प० २२२, पा० २] पंच(एवं?)खभागकल्पनार्थः(र्थमाह?) ॥ ३५५ ॥ सीसो य अवग्गंमि, णिडालदेसो तहा कवग्गंमि । अच्छी य चवग्गंमि अ, णासा हु तहा टवग्गंमि ॥ ३५६ ॥ यदभिहितं अवर्गबहुले प्रश्ने शिरो ज्ञेयः, तस्येदानीमवयवा[न्] तैरेव वर्गाक्षरैराहअवर्गाक्षरबहुले प्रभे मूर्द्धजाः प्रत्येतव्याः । [प० २२३, पा० १] कवर्गाक्षरबहुले प्रश्ने ललाट शेयम् । चवर्गबहुले प्रश्ने लोचने । टवर्गे नासिका ॥ ३५६ ॥ वर्क होइ तवग्गे, अहरोट्टा तह पवग्गए भणिया। चिबुयं च [य]वग्गंमि, होइ य गीवा शवगंमि ॥ ३५७ ॥ तकारा(वर्मा)धिके वक्त्रम् । पवर्गाधिके ओष्ठौ । यवर्ग चिबुकः । शपर्ने प्रीका इति ॥३५७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112