Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 104
________________ [गाथा १५-२२] ज्ञानदीपकाख्यं तह पढम बीय तइआ वण्णा वुचंति तिणि कालाई । मा इत्थ करह भंती जहसंखं सयलवग्गाणं ॥ १५॥ तथा समस्तवर्गाणां प्रथम-द्वितीय-तृतीयवर्णाः यथासंख्यं त्रीन् कालान् ब्रुवन्ति । अत्र मा भ्रांतिं प्रकुरुतेति ॥ १५ ॥ आलिंगिएहिं मुक्कइ वाहिं अहिधूमिएहिं ण हु रोई । अहवा चिरेण कटुं दड्डो मरणं पयासेइ ॥ १६ ॥ आलिंगितैयाधिं रोगी मुंचति, अभिधूमितैर्न मुंचति, अथवा चिरेण कष्टात् मुंचति, दग्धश्च मरणमेव प्रकाशयति ॥ १६ ॥ विसमा दाहिणपासे वामे य वणं समा य पयर्षति । वण्णा पण्हे पडिया पंचमया बेवि पासंमि ॥ १७ ॥ प्रश्ने पतिता विषमाः प्रथम-तृतीयवर्णा दक्षिणपार्श्वे तथा समाः द्वि-चतुर्था वर्णाः वामपार्श्वे पंचमका वर्णाः उत्तरपार्श्वे व्रणं प्रकाशयन्ति ॥ १७ ॥ अट्ठ सिरो-मणि-वयण-हियय-कडि-उरु-जाणु-चरणजुयलेहिं । पण्हविलग्गा वग्गा वणाइं दरिसंति जहसंखं ॥ १८ ॥ अष्टौ वर्गाः प्रश्नविलब्धाः यथासंख्यं शिरोललाटवदने[९] तथा हृदय-कटि-ऊरु-जानु- 15 चरण-युगलेषु व्रणा निदर्शयन्ति ॥ १८ ॥ अणिलय-पित्तय-सेफय-संसग्गय-आहिघाययं रोगं । पयडंति पंचवग्गा जहसंखं पढम उद्दिट्ठा ॥ १९ ॥ प्रथमोदिष्टाः पंचवर्गाः यथासंख्यं अनिलजं पित्तजं श्लेष्मजं संसर्गजं अभिघातजं रोगं प्रकटयन्ति ॥ १९॥ अइमंद-मज्झ-दारुणपीडाइं दिति पण्हपडिआइं । आलिंगियाहिधूमियदडा वण्णा जहासंखं ॥ २०॥ आलिंगिताभिधूमितदग्धा वर्णाः प्रश्नपतिता यथासंख्यं अत्यन्तमन्दमध्यदारुणां पीडां प्रकटयन्तीति ॥ २० ॥ आलिंगिएहि संधी ण हु संधी विग्गहे(हो) ण अहरेहिं। । अहराहरेहिं कहिओ समरो सुहडाण णासयरो ॥ २१॥ आलिंगितैः संधिर्भवति, अधरैर्न च संधिर्न च विग्रहः, अधराधरैः संग्रामः सुभटानां नाशकर इति ॥ २१ ॥ विजयं उत्तरवण्णो ण जयं ण पराजयं वि अहरेहिं । अहराहरो पयासइ पराजयं णत्थि संदेहो ॥ २२ ॥ उत्तरो वर्णो विजयं प्रकाशयति, अधरो वर्णो न जयं न पराजयं, अधराधरश्च पराजयवित्यत्र नास्ति संदेहः ॥ २२ ॥ मि.भा. १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112