Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 107
________________ चूडामणिसारशास्त्रम् । [ गाथा ३७-४४] गोणाससप्पजाई टवग्गवण्णा फुडं पयासंति । लहुअविसाणं जाई दिट्ठीणं होई तवग्गवण्णेहिं ॥ ३७ ॥ गोनसो सर्पजाति टवर्गवर्णाः स्फुटं प्रकाशयन्ति । लघुकविषाणां जंतूनां वृश्चिकादीनां जाति दृष्टिं च व्याघ्रादिकं तं तवग्र्गो वर्णो वदति ।। ३७ ॥ विसमच्छ-दाहि(ढि ? )दुंदुहि-कीडविसेसाइं किं चुजं । जइ किर लद्दो पण्हे पवग्गओ पहचउरेण ॥ ३८ ॥ यदि प्रश्नचतुरेण प्रश्ने पवर्गों विलब्धस्तदा विषमत्स्यान् शृंगिकाप्रभृतीन् दंष्ट्रान् मकरनक्रप्रभृतीन् दुंदुभिप्रभृतिकीटविशेषकान वक्ति अत्र किमाश्चर्यमिति ॥ ३८ ॥ ससि-जलण-बाण-मुणि-गह-रुद्द-सरा वग्गाण दु-तीयवण्णा य । वुच्चंति धम्मधाउं अधर्म चिय सेससरवण्णा ॥ ३९ ॥ प्रथम-तृतीय-पंचम-सप्तम नवमैकादशमाः स्वराः, तथा कवर्गादिसप्तवर्गाणां द्वितीयवर्णाश्च धाम्यधातुं वदन्तीति ॥ ३९ ॥ रवि-रुद्द-पक्खसरओ पंचमहीणा कवग्गवण्णा य । कणयं चवन्ति तारं सत्तमवग्गो मुणिंदुसरओ य ॥ ४० ॥ द्वादशमैकादशम-द्वितीयस्वराः पंचमहीनाः कवर्गवर्णाश्च कनकं वदन्ति । रजतं च सप्तमो वर्ग: तथा सप्तमः प्रथमः स्वरश्चेति ॥ ४० ॥ तंब च तइओ सरओ पंचमहीणो चउत्थओ वग्गो । लोहं दसमो सरओ अट्ठमवग्गो मैकारो य ॥४१॥ तानं तृतीयस्वरः पंचमहीनः चतुर्थो वर्गश्च, लोहं दशमस्वरः तथाष्टमो वर्गों मकारश्च ० वदति वचनपरिणामेन पूर्वतो न वर्तत इति ॥ ४१ ॥ वंगं तइओ वग्गो पंचमहीणो कवग्गपंचमओ। अट्ठम-पंचमसरओ पण्हे लडो पयासेइ ॥ ४२ ॥ बंगं त्रपु पंचमहीनस्तृतीयो वर्गः, तथा कवर्गपंचमो वर्णश्च, तथाऽष्टमः पंचमः स्वरः प्रभे लब्धः प्रकाशयतीति ॥ ४२ ॥ ५ छट्ठसरो एकतो पंचमवण्णों अ तईयवग्गस्स । जइ पाविजइ पण्हे ता णूणं सीसअं मुणहें ॥ ४३ ॥ षष्ठखर एकाकी तथा तृतीयवर्गस्य पंचमो वर्णश्च यदि प्रश्ने प्राप्यते तदा नूनं सीसकं कथयन्ति ॥४३॥ न-प-फ-म-भा ऊ वण्णा पण्हे लद्धा कुणंति पित्तलयं ।। ण-त-था द-धा इ-आरा कंसं ण हु अत्थि संदेहो ॥ ४४ ॥ प्र. धाम । २० समं । ३ प्र० तह म । ४ प्र० °वग्गो वि। ५५० भणए । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112