Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 103
________________ चूडामणिसारशास्त्रम् । [गाथा ७-१४] अहरसरेहिं जुत्ता ते दड्डा हुंति अहरअहरतमा । कज्जाइं साहंति सुअ(इ)रं अधमा अधमाइं किं बहुणा ॥ ७ ॥ अधरसंज्ञकैः स्वरैः संयुक्ता दग्धा वर्णा अधराधरतरसंज्ञका भवंति । ते च सुचिरकालेन अधमाधमानि कार्याणि साधयन्ति किंबहुनेति ॥ ७॥ दड्ढसरेहिं जुत्ता दढतमा हुंति दड्डया वण्णा । । ते णासयंति कजं बलाबलं मीसयेसु सयलेसु ॥ ८॥ दग्धसंज्ञकैः स्वरैः संयुक्ता दग्धसंज्ञका वर्णा दग्धतमसंज्ञका भवन्ति तेषां बलत्वान्नि:फलं भवति ॥ ८॥ आलिंगिएहिं पुरिसो महिला अहिधूमिएहिं सवेहिं ।। दड्डेहिं होइ संढो जाणिजइ पण्हपडिएहिं ॥ ९ ॥ आलिंगितैर्वणः प्रश्ने पतितः पुरुषो भवति ।अभिधूमितैः स्त्री। दग्धैनपुंसकमिति जानीतेति ॥९॥ जइ वग्गाण य वण्णा पढम-बीय-तीय-चउत्थ-पंचमया । तह विप्प-राय-वयसा सुद्दो विय संकरा य सयलाई ॥ १०॥ यदि वर्गाणां वर्णाः प्रथम-द्वितीय-तृतीय-चतुर्थ-पंचमकाः, तदा विप्र-राजन्य-विट्-शूद्राः, Is अपि च संकरजातयः सर्व एव भवन्तीति ॥ १० ॥ एदेहिं वण्णेहिं कमेण बालो कुमारओं तरुणो । मज्झिमवयो वि थविरो जाणिजइ पण्हपडिएहिं ॥ ११ ॥ तथा एतैरेव वर्णैः प्रश्ने पतितैः क्रमेण बालः कुमारस्तरुणो मध्यमवया वृद्धश्च भवतीति जानीहि ॥ ११ ॥ आलिंगिएहिं विट्ठी मज्झा अहिधूमिएहिं सा होइ । दड्डेहिं णत्थि विट्ठी जिणवयणं सच्चियं जाण ॥ १२ ॥ " आलिंगितैर्वृष्टिः, अभिधूमितैर्मध्यमा वृष्टिः, दग्धे नास्ति वृष्टिरिति जिनवचनं सत्यमेव जानीहि ॥ १२॥ अइउप्पज्जइ सस्सं पण्हे आलिंगिएहिं वण्णेहिं । अहिधूमिएहिं किंचण णासइ दड्रेहिं णो चित्तं ॥ १३ ॥ अतिशयेनोत्पद्यते सस्यं प्रश्ने आलिंगितैर्वर्णैः, अभिधूमितैः किंचिदुत्पद्यते, दग्धैर्नश्यति, अत्र नो चित्रमिति ॥ १३ ॥ संपदिकालं पण्हे वण्णो आलिंगि पयासेइ । अहिधूमिओ वि भूअं दड्डो उण भावियं णूणं ॥ १४ ॥ " प्रश्ने आलिंगितो वर्णः संप्रतिकालं प्रकाशयति । अभिधूमितोऽपि भूतम् । दग्धः पुनर्भाविकालं नूनमिति ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112