________________
[गाथा १५-२२]
ज्ञानदीपकाख्यं तह पढम बीय तइआ वण्णा वुचंति तिणि कालाई । मा इत्थ करह भंती जहसंखं सयलवग्गाणं ॥ १५॥
तथा समस्तवर्गाणां प्रथम-द्वितीय-तृतीयवर्णाः यथासंख्यं त्रीन् कालान् ब्रुवन्ति । अत्र मा भ्रांतिं प्रकुरुतेति ॥ १५ ॥
आलिंगिएहिं मुक्कइ वाहिं अहिधूमिएहिं ण हु रोई । अहवा चिरेण कटुं दड्डो मरणं पयासेइ ॥ १६ ॥
आलिंगितैयाधिं रोगी मुंचति, अभिधूमितैर्न मुंचति, अथवा चिरेण कष्टात् मुंचति, दग्धश्च मरणमेव प्रकाशयति ॥ १६ ॥
विसमा दाहिणपासे वामे य वणं समा य पयर्षति । वण्णा पण्हे पडिया पंचमया बेवि पासंमि ॥ १७ ॥
प्रश्ने पतिता विषमाः प्रथम-तृतीयवर्णा दक्षिणपार्श्वे तथा समाः द्वि-चतुर्था वर्णाः वामपार्श्वे पंचमका वर्णाः उत्तरपार्श्वे व्रणं प्रकाशयन्ति ॥ १७ ॥
अट्ठ सिरो-मणि-वयण-हियय-कडि-उरु-जाणु-चरणजुयलेहिं । पण्हविलग्गा वग्गा वणाइं दरिसंति जहसंखं ॥ १८ ॥
अष्टौ वर्गाः प्रश्नविलब्धाः यथासंख्यं शिरोललाटवदने[९] तथा हृदय-कटि-ऊरु-जानु- 15 चरण-युगलेषु व्रणा निदर्शयन्ति ॥ १८ ॥
अणिलय-पित्तय-सेफय-संसग्गय-आहिघाययं रोगं । पयडंति पंचवग्गा जहसंखं पढम उद्दिट्ठा ॥ १९ ॥
प्रथमोदिष्टाः पंचवर्गाः यथासंख्यं अनिलजं पित्तजं श्लेष्मजं संसर्गजं अभिघातजं रोगं प्रकटयन्ति ॥ १९॥
अइमंद-मज्झ-दारुणपीडाइं दिति पण्हपडिआइं । आलिंगियाहिधूमियदडा वण्णा जहासंखं ॥ २०॥
आलिंगिताभिधूमितदग्धा वर्णाः प्रश्नपतिता यथासंख्यं अत्यन्तमन्दमध्यदारुणां पीडां प्रकटयन्तीति ॥ २० ॥
आलिंगिएहि संधी ण हु संधी विग्गहे(हो) ण अहरेहिं। । अहराहरेहिं कहिओ समरो सुहडाण णासयरो ॥ २१॥
आलिंगितैः संधिर्भवति, अधरैर्न च संधिर्न च विग्रहः, अधराधरैः संग्रामः सुभटानां नाशकर इति ॥ २१ ॥
विजयं उत्तरवण्णो ण जयं ण पराजयं वि अहरेहिं ।
अहराहरो पयासइ पराजयं णत्थि संदेहो ॥ २२ ॥
उत्तरो वर्णो विजयं प्रकाशयति, अधरो वर्णो न जयं न पराजयं, अधराधरश्च पराजयवित्यत्र नास्ति संदेहः ॥ २२ ॥
मि.भा. १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org