Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 100
________________ [ गाथा ३६६-३७३ ] प्रश्नव्याकरणाख्यं तीसगुणं काऊणं, सीया ( तीसा ) ए हायए सया कालं । जं से सा उ तिही, वोच्छं णक्खत्त करणं से ॥ ३६६ ॥ लडाइ (ओ) जा तिहीओ, हीणा रूवेण कण्हपक्खस्स । सु (मु?) कंमि (पि?) दोहिं च भवे, मासस्स नामरिक्खगणं ॥ ३६७ ॥ सर्वदा प्रश्नकालिनी छाया रास्य (श) यो द्वादश । होरेति पंचदशानां संज्ञा । प्रश्नावरच | [१० २२५, पा० २] [सर्व? ] मेतदेकीकृत्य नृत्सत्या ( त्रिंशता ) गुणा शून्यक्षेपः ३६० वर्तमानातिथियुक्तं च कृत्वा । शेषं गतार्थम् । अनादर्थ (शै ? ) मेतत्तिथी (थि) नक्षत्रकांडम् ॥ ३६५-३६७ ॥ गंधवाह (इ) अवग्गे, दिट्ठे विज्जाहरा कवग्गंमि । पमाहाहा (?) [च] वग्गंमि, णागय (?) य ( ट ) वग्गमिति ॥ ३६८ ॥ [ इयं गाथा अस्पष्टार्था । न चास्या व्याख्यालेशो लभ्यते । - संपादक: । ] क्खा य []ariमि, देवा भणिया तहा पवग्गंमि । नागा य यवग्गंमि, भूया जाणे सवग्गंमि ॥ ३६९ ॥ aafa प्र यक्षा | पवर्गाधिके देवा । यवर्गाधिके नागा । स (श) वर्गाधिके भूताः ।। ३६९ ॥ पेया य षवग्गंमि, जाण सकारे य तह पिसाया य । कोहंडा य हकारे, एवं जाणिज्जा १० २२६, पा० १]णुक (क) मसो ॥ ३७० ॥ ख (ब) काराधिके प्रश्ने प्रेताः । सकाराधिके पिशाचाः । हकाराधिके कुष्मांडाः ॥ ३७० ॥ ८५ एहि अक्खरेहिं, जाणसु अभिघाइएसु मरणं तु । जो (जा) जस्स देवया अक्ख [र]स्स तेणेव सा भणिया ॥ ३७२ ॥ अणुणासिसु असुरा, णायचा यं (अं)मि दीसए जंमो । सविसग्गंमि अकारे, जक्खा सुणया य संजोए ॥ ३७१ ॥ अनुनासिक बहुले असुरा । अ (अं) कारः सानुखारः, तदधिके प्रश्ने यमो ज्ञेयः । अकार: 20 सविसर्गः, तदधिके प्रभे यक्षा ज्ञेयाः । संयोगाक्षराधिके प्रश्रे स्वा (श्वा) नरूपिणो यक्षा ज्ञेयाः ॥ ३७१ ॥ यस्य यस्य देषताविशेषस्य येऽक्षराः पूर्वाभिहितास्तैरहि ( र भिह) तैस्तस्मात् तस्मात् देवताविशेषात् सकासा (शा)न्म [ १० २२६, पा० २ ] रणमपि ज्ञेयम् ॥ ३७२ ॥ पढमय-बीय (बि-तिय) चउत्थो, पंचमवग्गो य तह ध णायचो । वाइय-पित्तिय-सिंभिय-सन्निवाइय अक्खरा कमसो ॥ ३७३ ॥ प्रथमवर्गाधिके प्रश्ने वातिका व्याधिरादेस्या (श्या) । द्वितीयवर्गे पैत्तिका । तृतीयवर्गे श्लेष्मा । चतुर्थवर्गाक्षराधिके प्रश्ने सान्निपातः । पञ्चमवर्गाक्षराधिके प्रश्ने क्षयो व्याधिरादेश्यः । प्रष्टुरन्यस्य षा यं व्याधिष्कृत्पृच्छतीति ॥ ३७३ ॥ Jain Education International For Private & Personal Use Only 10 15 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112