Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 82
________________ [गाथा २९५-२९७] प्रश्नव्याकरणाख्यं प्रभाक्षराणां मध्ये येऽक्षरा अनभिहतास्ते स्वभावतः प्राप्नुवन्ति आत्मवर्गस्तै (गै तै)र्नामनिर्देशः कार्यः । उत्तर प० १७५, पा० २]तुष्क इति 'अ च त या' निर्दिश्यन्ते । अधरचतुष्क इति *क च ट त प य शा (क ट प शा?)नां' निर्देशः । 'अ च त या'नामन्यतमस्य 'कट पशा'नामन्यतमोऽप्रतो यदा भवति तदा स्ववर्गप्रतिबद्धाक्षरं प्राप्नोति । यदा 'कट पशा'नामन्यतमस्य 'अचत या'नामन्यतम(मा)क्षरोऽप्रतो भवति तदा स्ववर्गप्रतिबद्धाक्षरं लभते ॥ २९४ ॥ ॥ स्ववर्गप्रकरणं समाप्तम् ॥ मूलस्सरा सवग्गे, एकं जुत्ता लभंति सट्ठाणो(णे)। [५० १७६, पा. १] परवग्गक्खरगरुजुत्ता, बितियं च अणंतरं अहरं ॥ २९५ ॥ मूलस्वराः ? । के ते? त्रयः । तैर्युक्ताः प्रश्ने 'डमण न मा' र ल षाः एषामेव मध्येऽन्यतमाक्षरं लभते । मूलवर्गप्रतिबद्धत्वात् । पंचमवर्गः स्ववर्गो मूलस्वराणाम्, शेषाः परवर्गाश्चत्वारः, . तैर्युक्तास्त एव मूलखराः। येनाक्षरेण युक्तस्तस्याक्षरस्यानंतरो यो वर्गोऽधस्तद्वर्गप्रतिबद्धमेवाक्षर प्रामुवंति ॥ २९५ ॥ उत्तरे(र)वग्गे एकं, बीयं पुण होइ जत्थ संजुत्ता । अहरंमि लभे तइयं, दुविहा दिट्ठी उ आकारे ॥२९६॥ [५० १७६, पा० २] दृष्टिप्रयोगसंयुक्तेन असंयुक्तेन च आकारेण एवमुपरिप्रयोगेष्वपि अक्षरलब्धि[:] द्विधा । भवतीति । उत्तरैर्वगैः 'क च ट त प य शाः, गज ड द बल सा' श्च । एषामन्यतमाक्षरस्योपरिगते मूलखर अनंतरमधोवर्ग प्राप्नोति । उदाहरणम् - ककारस्योपरिगतो मूलस्वरः चवर्ग प्राप्नोति । चकारस्योपरिगतः मूलस्वरः [प० १७७, पा० १] च(ट ?)वर्ग प्राप्नोति । टवर्गस्योपरिगतो मूलस्वरः तवर्ग प्राप्नोति । एवमन्येष्वपि द्रष्टव्याः। एषामेव प्रथम-तृतीय-वर्गाक्षराणां प्रभायां यदप्रतो मूलस्वरोऽसंयुक्तो यस्याग्रतो व्यवस्थितस्तस्यैवाक्षरस्य पूर्वस्य संबंधिवर्ग प्राप्नोति । एवं " द्वितीय-चतुर्थवर्गाक्षराणां अग्रतो(तः) स्थिता मूलस्वरा असंयुक्तास्तृतीय[प० १७७, पा० २]र्गमतः प्रागुवंति । यथा खकारस्यापतो प्य(व्य)वस्थितो मूलस्वर[:] टवर्ग प्राप्नोति । छकारस्याप्रतो व्यवस्थितो मूलस्वर द्वितीयवर्ग प्राप्नोति । एवमन्येऽपि द्रष्टव्याः। आकाराव(रः क)कारस्वोपरिगत आकारः तस्याधोऽनंतरं द्वितीयवर्ग प्राप्नोति । तस्य द्वितीयस्य वर्गस्याधराक्षरमनंतरं लभते । यथा ककारस्योप [५० १७८, पा० १] रिगतः अकारश्चवर्ग प्राप्नोति । चवर्गेऽप्यधराक्षरं । प्रामोति । एवं चकारस्योपरिगतः आकारः टवर्ग लभते । अत्राप्यधराक्षरम् । एवमन्यत्रापि । एवं ककारस्योपरिगतः स्थितः अकारः चकारमेव लभ्य(भ)ते । तथा अधराक्षरोपरिगत स च वा(आ?)कारोम(ड)नंतर द्वितीयवर्ग प्रानोति । तस्या(स्य) द्वितीयवर्गानंतरमेवाधराक्षर [प० १७८, पा० २]प्रानोति । एवमनंतरोऽप्यसंयुक्तः । उदाहरणं यथा-पकारस्योपरिगत आकारः ककारवर्गेऽप्यधराक्षरं प्राप्नोति । एवमन्येऽपि द्रष्टव्याः ॥ २९६ ॥ एवत्तु(न्तु) अहरवग्गे, एकं बितियं तु जत्थ संजुत्ता । धातुस्सराण एवं, दुविहा दिट्ठी उ पयडीए ॥ २९७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112