Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 26
________________ [गाथा ५१-५३] प्रश्रव्याकरणाख्य स्तो वाऽप्रशस्तो वेति । मध्यमो यः शब्दो [५० ३३, पा० १]ऽभिधूमितसंज्ञः प्रशस्तः, अप्रशस्तो वा। एवं प्रशस्तः, अप्रशस्तो वा यः शब्दस्तीत्रः स दग्धसंज्ञः । प्रशस्तो यः शब्दोऽल्पः सोऽल्पफलं ददाति, स्थिरं च करोति । प्रशस्तो यः शब्दो मध्यमः स मध्यमफलं ददाति, मध्यमं स्थैर्य करोति । प्रशस्तो यः शब्दस्तीत्रः स महत् फलं करोति, स्थैर्य च तस्याल्पकालमिति । अप्रशस्तः यः शब्दोऽल्पः सोऽल्पमान्द्यं करोति, स्थैर्य च तस्य मान्धं करोति । अप्रशस्तो यः शब्दो मध्यमः । स मध्यममान्धं करोति, मध्यमं च स्थैर्य मान्द्यस्य करोति । अप्रशस्तो यः शब्दः तीव्रः स महामान्यं करोति, अवस्थानं च त[प० ३३, पा० २]स्य मान्द्यस्याल्पकालमित्येतदपि शुभाशुभमल्पमध्यम-महत्त्वेन द्र[ष्टव्यम् । एवं शब्दाभिघातः ॥ ५० ॥ अक्षराभिघातार्थःबि-चउत्थ-पंचमाणं, वग्गाणं अक्खरा अभिहणंति । एक्कुत्तरिया य सरा, अणभिहया सेसया वम्गा ॥५१॥ द्वितीय-चतुर्थ-पश्चमवगैः प्रथम-तृतीयौ वर्गावभिहन्ये[प० ३४, पा० १ ]ते । एकान्तरिताख(च) स्वरा[:] के भण्यन्ते ? इत्यत्रोच्यते - यद्यप्येकान्तरिता बहवः, तथापि 'आई' कारश्च एते त्रय एकान्तरिता[:] प्रथम-तृतीयौ वर्गा[व] भिन्नन्ति । प्रथम-तृतीयवर्गा हस्वस्वराश्च चत्वार एते परस्परं नाभिनन्ति ॥५१॥ . अणभिहया अनि(ल्याभि)हया वा, पिल्लिज्जंता उ आभिघा[प० ३४, पा० २]तीहि । आलिंगियाभिधूमितदढं () व लहंति ते नामं ॥ ५२ ॥ अनभिहता वर्गा उक्ता अभिहताश्च एते अनभिहता वा के ते प्रभाक्षरा[:] ? तेषां प्रश्नाक्षराणां स्थापितानां किमपि घातोऽस्ति नास्ति च इति चिन्त्यम् । यदा प्रश्नाक्षराणां परस्पराभिघात उच्यते तदा प्रिथमाक्षरद्वितीयाक्षरखि(स्तृ)तीयाक्षरमभिहन्ति । तृतीयाक्षरं चतुर्थाक्षरं । अभिहन्ति । एवं चतुर्थाक्षरं पञ्चमाक्षरं, पञ्चमं षष्ठः, षष्ठं सप्तमः, सप्तमो()ऽभिहन्यभिघाते सति। यो यस्यानन्तरं स तमिति । अभिघातस्यालिङ्गिताभि[धूमि]तदग्धलक्षणमुपरिप० ३५, पा० १]ष्टाद् विस्तरेण व्याख्यास्यति । यदा प्रश्नाक्षराः सर्वे परस्परमभिहताः, तदा अप्रधाना निफ(फ)लाख(श्च) भवन्तीति ॥५२॥ प्राक् तावत् स्वराभिघाता उच्यन्ते - अणवि(मि)ह[य] अभिहया वा, अंतरदीहस(स्स)रेहि संजुत्ता । अभिधूम(मि)यंति लहुया, दहति गरुया वि ते चेव ॥ ५३ ॥ अनभिहता अभिहता था ये प्रभाक्षराः । अथवा प्रथम-तृतीयौ वर्गावनमिहतसंज्ञौ । शेषास्त्वभिहतसंज्ञाः । एते अन्तरदीर्घा(घ)स्वरयुक्ताः। के ते अन्तरदीर्घस्वराः ? आकारः, ईकारः, ऊकारश्चेति एते त्रयः। एतैरन्तरदीर्घखरैः संयुक्ता अभिधूम्यन्ते (५० ३५, पा० २] " अग्रतो वाम(न)न्तरमवस्थितैः । के ते लध्वक्षराः? 'कग च ज ट ड त द प ब य ल श सा' इत्येते चतुर्दश । आकारेण ईकारेण ऊकारेण च संयुक्ता अग्रतो वाऽनन्तरमवस्थितैर्दशन्ते गुर्वा(4) +-+ एतद्विदण्डान्तर्गतः पाठो भ्रष्टप्रायो दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112