Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 24
________________ [गाथा ४२-४५] प्रश्नव्याकरणाख्यं 'अहवा इमं अट्ठविहं उत्तराधरं होइ' सूत्रवचक(न)मेतत् । अथवाऽष्टप्रकारमेतदुत्तराधरं भवतीति वचनस्यार्थः। अक्खरसरसंजोए, बलाबलविसेसओ अणति(हि)घाए । तत्तो य उत्तरोत्तर, अहराअ(s)हर अट्ठमं जाणे ॥ ४२ ॥ . साम्प्रतं गाथार्थमु(र्थ उ)च्यते-स्वरोत्तरं प्रथम, अक्षरोत्तरं द्वितीयं, संयोगोत्तरं, बलाब- 5 लोत्तरं, विभागोत्तरं, अनभि[प० २९,पा० १ हतोत्तरं, [उत्तरं,] उत्तरोत्तरं चेति । एवमधरमपि अष्टप्रकारमेव सप्रतिपक्षत्वाद् वस्तुम(नः)स्वराधरं, अक्षराधरं, संयोगाधरं; [बलाबलाधरं, विभागाधरं] अनभिहताधरं, अधरं, अधराधरं चेति ॥ ४२ ॥ हस्सस(स्स)रुत्तरं अक्खरुत्तरं उत्तराख(रक्ख)रा सके। हस्सस(स्स)रसंजुत्ता, संजोएणुत्तरा लहुया । ४३ ॥ अत्र स्वरोत्तरमुच्यते गाथाया अवयवेनाद्येन । ह्रस्वस्वरोत्तरम् । के हवाः स्वराः ? 'अ इए ओ' इत्येते चत्वारः । अक्खरुत्तरं उत्तरक्खरा सवे । क्वे (के) च ते ? प्रथम-तृतीयवर्गीया गृह्यन्ते । साम्प्रतं संयोगोत्तरमुच्यते - ह्रस्वस्वरसंयुक्ता ला(ल)घवो वर्णाः 'कग च जट ड त द प ब य ल श सा' इत्यते । यथा-[प० २९, पा० २] 'क कि के को, ग गिगेगो, च चिचे चो, ज जि जे जो' इत्यादि संयोगोत्तरम् ॥ ४३ ॥ इदानी विभागोत्तरं क्रममुल्लचयोच्यते, संयोगस्य प्रक्रान्तत्वात् - गरुयक्खरा य सबे, उत्तरसरसंजुआ विभाएणं । सो ठवइ उत्तरो खलु, होति अ से तिणि या(आ)देसा ॥ ४४ ॥ गुर्वा (व)क्षरा उक्ता द्वितीय-चतुर्थवर्गीयाः। ते उत्तरस्वरसंयुक्ताः; । यथा- 'ख खि खे खो घ घि घे घो' । इत्यादिविभागेनोत्तराः । विभागो वदनं अंस(श) इत्यनान्तरम् । यावता 20 ह्रस्वखरसंयोगः । एतावता अंसे(शे)नोत्तरत्वं भजन्तो मुख्यतश्चाधरा एव । तस्मात् स्वर आदेशत्रयविभा[प० ३०, पा० १ ]गेन भवति । लघुस्वराः, ह्रस्वाः, उत्तराश्चेति । शेषा दु(दीर्घाः, गुरु(र)वः, अधराश्चेति । एवं विभागोत्तरम् ॥ ४४ ॥ जो उत्तरेण अहरो, अभिहणंतो ठ(य) उत्तरो होइ । अहरेण उत्तरो वा, बलाबलं उत्तरं एयं ॥ ४५ ॥ य उत्तरेणाधरः अभिहतः । उत्तरस्याबलीयस्त्वात् । तद्यथा- 'ख क' । अत्र खकारः आलिंगितः, कखा(का)रस्यालिंगितत्वात् । एका संख्या इसति । हसी(सि)तैकसंख्या(ख्य)श्च, खकार(रः) कै(क)कारो भवति । प्रतिपन्नश्चोत्तरभावं खकारो(रः,) अबलत्वात् । [त]था अधरेणाभिहन्यमान उत्तरोत्तरो भवति । यथा- 'गघ' । अत्र घकारोऽभिधूमिकः । गकारस्य संख्याद्वप० ३०, पा० २]यमपनयन्ति(ति) । तृ(त्रि)संख्यत्वा[] गकारस्य । ह्रसिते च संख्याद्वये 30 अबलत्वात् । गकारः ककारत्वमापन्न इति । एवमन्यत्रापि बलाबलिनोत्तरं परमम् ॥ ४५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112