Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 66
________________ [गाथा २३४-२३९] प्रभव्याकरणाख्यं प्रथम-तृतीय[प० १२९, पा० २]वर्गाक्षराधिके सस्यनिष्पत्तिः उत्कृष्टा । द्वितीयवर्गाक्षराधिके मध्यमा सस्यनिष्पत्तिः । चतुर्थवर्गाक्षराधिके स्तोकं निष्पद्यते । पंचमवर्गाक्षराधिके स्तोकमपि नास्ति सस्यम् ॥ २३३ ॥ पढम-तइयंमि वग्गे, सइत्तणं तह य बीयए असई ।। चउत्थ-पंचमए वग्गंमि(ग्गे) णत्थि सइ चिय णायबा ॥ २३४ ॥ । प्रथम-तृतीयवर्गाक्षराधिके प्रश्ने महती सती ज्ञेया । द्वितीयवर्गाक्षराधिके प्रश्ने मध्यमा सती ज्ञेया। चतुर्थ-पंचमवर्गाक्षराधिके प्रश्ने सतीरेव नास्तीति निष्पत्त्यभावात् ॥ २३४ ॥ ॥ वर्गस्य [प० १३०, पा० १] गंडिका समाप्ता॥ आदा पुस्सो [य] महा, हत्थो चित्ता तहेव [साई य] । जिट्ठा [मू]लो एए, इ(दु)अक्खरा अट्ठ नक्खत्ता ॥ २३५ ॥ आर्द्रा-पुष्य-मघा-हस्त-चित्रा-स्वाति-ज्येष्ठा-मूला अष्टौ रे(व्य)क्षराणि नक्षत्राणि ज्ञातव्यानि॥ अस्सिणि भरणि तह(य) कित्तिय, रोहिणि फणिदेवया विसाहा य । रेवय सवण धणिट्ठा, तिअक(क्ख)रा णव उ नक्खत्ता ॥ २३६ ॥ अश्विनी-भरणि-कृत्तिका-रोहिणी-अश्लेषा-[विशाखा]-श्रवण-धरि(नि)ष्ठा-रेवत्य इति नवनक्षत्राणि अ(व्य)क्षराणीति ।। २३६ ॥[प० १३०, पा० २] मिगसिर पुणव(ब)सु बिन्नि, पुवासाढाणुराधजलदेवा । एए पंच वि (रि)क्खा, चउरक्खरनामया भणिया ॥ २३७ ॥ मृगसि(शि)रः पुनर्वसुः पूर्वाषाढा अनुराधा शतभिषा एतानि पंच नक्षत्राणि [चतुरक्षरनामकानि भणितानी]ति ॥ २३७ ॥ भृगदेवा दगदेवा, रिक्खा पंचक्खरा दुवे एते । अष्ट(ज)म-विस्सा छकं, सत्तक्खवि(रि)याहिबुद्धी(बन्धु?)या ॥ २३८ ॥ पूर्वाफाल्गुनी उत्तराषाढा द्वे एते उभाव(भेड)पि पंचाक्षरौ(रे)। अर्यमदेवता-उत्तराफाल्गुनी, विश्वदेवता-पूर्वाभाद्रपदौ एतौ षडक्षरौ । अहिबन्धुः उत्तराभाद्रपदा सप्ताक्षरा ॥ २३८ ॥ . दो अक्खरमादीणं, णक्खत्तग(त्ता?)णं [कमेण ?] ठावेउं । पण्हाइमसंखाए, [५० १३१, पा० १] णक्खत्तगणं वियाणाहि ॥ २३९ ॥ । व्यक्षरादीनां नक्षत्राणां सरा(ता)क्षरपर्यन्तानां क्रमेण स्थापयित्वा प्रश्नाक्षराणां आद्यक्षरसंख्ययाऽभिघातशुद्धा नक्षत्रगणमध्या नक्षत्रगणं जानीहि । व्यक्षरं व्यक्षरं चतुरक्षरं पंचाक्षरं षडक्षरं सप्ताक्षरं चेति ॥ २३९ ॥ १ "गण ठाये वेउवे' इति आदर्श भ्रष्टपाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112