Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 71
________________ जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २५४-२५५ अनुवलितमेव लभ्य(भ)न्ते (?) उत्तरा ह्रस्वाः(?) 'अइ एउ' इत्येते अधरेण स्वरेणाभिहन्यमान अधरमेव स्वरं अनुवलितमभिलभत(न्त) इति ॥ २५३ ॥ एवं अहर चउक्के, आइल्लो पच्छिमो व एमेव । चउ तिय एकं कमसो, हस्सेसु हवंति आदेसा ॥ २५४ ॥ अनानुपूर्वीमंग(गी)कृत्य अधरचतुष्कं 'कट प शाः चत्वार आद्या भण्यन्ते ।[प० १४४, पा०२ अथवा पश्चाद्भवन्तीति पश्चिमाः ‘क ट प शाः' । ककारः अकारवर्गश्च(स्य १) पश्चिमो भवति । एवं ने(ज्ञे)यम् । एतदन्यतमाधिके प्रश्ने मध्यमलाभ आदेश्यः । 'अ च त या' आद्याः। उत्तराः तदन्यतमाधिके प्रश्ने उत्कृष्टलाभ आदेश्यः । एषां 'अ च त या'नां मध्ये अकार चकारधिके प्रश्ने उत्कृष्टो लाभ आदेश्यः । एषा(वं) 'कट प शा'नां मध्ये पकार-शकाराधिके 10 प्रश्ने अधमलाभ आदेश्यः ॥ २५४ ॥ जह चेव सरनिवेसो, भणिओ तह चेव वंजणेसुं पि । एमेव [वि]रइयबो, णिरंतरं जाव उ हकारो ॥ २५५ ॥ अथवाऽस्य (स्या)गाथाया विस्तरेण स्वरव्यंजनवि[प० १४५, पा० १]भागेनाक्षरोत्पादनं प्रस्तारचतुष्टयं पंचवर्गीये तत्र प्रथमतरं यथा- तिर्यक् चतुर्दशगृहकाणि ऊर्ध्वं [न]व च । 15 एवं विरच्याक्षरन्यासः-अ आ इ ई उ ऊ ए ऐ ओ औ अं अः। अ। एवमेषा प्रथमा पंक्तिः। इ क का कि की कु कू के कै को कौ कं कः । उ। प्रथमाया अधः द्वितीया । उ । च चा चि ची चु चू चे चै चो चौ चं चः। तृतीया। ऊ । ट टा टि टी टु टूटे टै टो टौटं टः । ट य ऐ । चतुर्थी । ए। ती तु तू ते ते तो तौ तं तः । त ता ति । उ । पंचमी। ऐ। पु पूपे पै पो पौ पंपः । पपा पि पी । । षष्ठी। ओ । यु यू ये यै यो यौ यं यः। य या यि यी । ए । सप्तमी । औ । [प० १४५, पा.२] 20 शे शै शो शौ शं शः । शशा शि शी शुशू । अष्टमी । अं अः ओ औ ऐए ऊ उई इ आ अ । इ। नवमी। एवमेता नव पंक्तयः अधोऽधः स्थाप्याः । एवं यथा पंचवर्गेषु दर्शितस्तद्वदन्येऽपि'ख छ ठ थ फर ष । ग ज ड द ब ल स । घ झ ढ ध भ व ह । इत्येते क्रमेणालिख्य पंचवर्गी[याः?] पंचप्रस्तारा दर्शनीयाः। एकैकस्मिन्प्रस्तारा(रे आ?)दौ अक्षरं दृष्ट्वा प्रस्तारे तदा(द)वलोक्याक्षरत्रयप्राप्तिः विज्ञा(ञ)या, इति । कथं ?[प० १४६, पा० १] प्रश्नादौ ऊर्ध्वाधस्तिर्यग्मात्रा(त्री)मक्षरमवलोक्य 2 ऊर्द्धमात्रे ऊर्द्धगण्याक्षरं गृह्यते । यथा गौरित्यस्मिन् दृष्टे उपरिष्टात् स्वरसंख्यया एते त्रयाणां त्रयाणां दशमस्य दशमस्य [अ]धरत्वादौ ककारस्य गजविलुलितक्रमो यथा-तौ दौ, के, ए ऐ ओ औ अं अः इत्यादि । एवं सिंहेन विपर्ययः । अय(त्र?) मात्रयाधस्ताल्लाभः । तिर्यक्करणद्वयप्रयोगतो लाभो वक्तव्य इति । "जो उ सराण[प० १४६, पा० २]विभागं दंसेदी" तीता(तो?) गाथास्वरविभागो दर्शनो(र्शितः)। पूर्वस्य प्रस्तारस्य किंचिद्विशेषेण लिख्यते-तिर्यय(ग) द्वादश-गृहाणि ऊर्द्रमास्तो 30 (मष्टौ) द्रष्टव्यानीति।न्यासः-अ आ इ ई उ ऊ ए ऐ ओ औ अं अः। प्रथमा पंक्तिः । अस्याधस्तात् क का कि की कु कू के कै को कौ कं कः[प० १४७, पा० १] । क । एषा द्वितीया । अस्याधस्तात्-चि ची चुचू चे चै चो चौ चं चः। च चा । अस्याधस्तात्-टी टु टूटे टै टो टौ टं टः।[ट टा टि] । अस्याधःतु तू ते ते तो तौ तं तः । तता ति ती। अस्याधस्तात्-पूपे पै पो पौ पंपः । पपा पि पी पु। अस्याधस्तात्-ये यै यो यौ यं यः, य या यि यी यु यू । अस्याधस्तात्-शै शो शौ शं शः । [५० १४७, पा० २] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112