________________
[गाथा २३४-२३९]
प्रभव्याकरणाख्यं प्रथम-तृतीय[प० १२९, पा० २]वर्गाक्षराधिके सस्यनिष्पत्तिः उत्कृष्टा । द्वितीयवर्गाक्षराधिके मध्यमा सस्यनिष्पत्तिः । चतुर्थवर्गाक्षराधिके स्तोकं निष्पद्यते । पंचमवर्गाक्षराधिके स्तोकमपि नास्ति सस्यम् ॥ २३३ ॥
पढम-तइयंमि वग्गे, सइत्तणं तह य बीयए असई ।। चउत्थ-पंचमए वग्गंमि(ग्गे) णत्थि सइ चिय णायबा ॥ २३४ ॥ ।
प्रथम-तृतीयवर्गाक्षराधिके प्रश्ने महती सती ज्ञेया । द्वितीयवर्गाक्षराधिके प्रश्ने मध्यमा सती ज्ञेया। चतुर्थ-पंचमवर्गाक्षराधिके प्रश्ने सतीरेव नास्तीति निष्पत्त्यभावात् ॥ २३४ ॥
॥ वर्गस्य [प० १३०, पा० १] गंडिका समाप्ता॥
आदा पुस्सो [य] महा, हत्थो चित्ता तहेव [साई य] । जिट्ठा [मू]लो एए, इ(दु)अक्खरा अट्ठ नक्खत्ता ॥ २३५ ॥
आर्द्रा-पुष्य-मघा-हस्त-चित्रा-स्वाति-ज्येष्ठा-मूला अष्टौ रे(व्य)क्षराणि नक्षत्राणि ज्ञातव्यानि॥ अस्सिणि भरणि तह(य) कित्तिय, रोहिणि फणिदेवया विसाहा य । रेवय सवण धणिट्ठा, तिअक(क्ख)रा णव उ नक्खत्ता ॥ २३६ ॥
अश्विनी-भरणि-कृत्तिका-रोहिणी-अश्लेषा-[विशाखा]-श्रवण-धरि(नि)ष्ठा-रेवत्य इति नवनक्षत्राणि अ(व्य)क्षराणीति ।। २३६ ॥[प० १३०, पा० २]
मिगसिर पुणव(ब)सु बिन्नि, पुवासाढाणुराधजलदेवा ।
एए पंच वि (रि)क्खा, चउरक्खरनामया भणिया ॥ २३७ ॥ मृगसि(शि)रः पुनर्वसुः पूर्वाषाढा अनुराधा शतभिषा एतानि पंच नक्षत्राणि [चतुरक्षरनामकानि भणितानी]ति ॥ २३७ ॥
भृगदेवा दगदेवा, रिक्खा पंचक्खरा दुवे एते ।
अष्ट(ज)म-विस्सा छकं, सत्तक्खवि(रि)याहिबुद्धी(बन्धु?)या ॥ २३८ ॥
पूर्वाफाल्गुनी उत्तराषाढा द्वे एते उभाव(भेड)पि पंचाक्षरौ(रे)। अर्यमदेवता-उत्तराफाल्गुनी, विश्वदेवता-पूर्वाभाद्रपदौ एतौ षडक्षरौ । अहिबन्धुः उत्तराभाद्रपदा सप्ताक्षरा ॥ २३८ ॥ .
दो अक्खरमादीणं, णक्खत्तग(त्ता?)णं [कमेण ?] ठावेउं । पण्हाइमसंखाए, [५० १३१, पा० १] णक्खत्तगणं वियाणाहि ॥ २३९ ॥ ।
व्यक्षरादीनां नक्षत्राणां सरा(ता)क्षरपर्यन्तानां क्रमेण स्थापयित्वा प्रश्नाक्षराणां आद्यक्षरसंख्ययाऽभिघातशुद्धा नक्षत्रगणमध्या नक्षत्रगणं जानीहि । व्यक्षरं व्यक्षरं चतुरक्षरं पंचाक्षरं षडक्षरं सप्ताक्षरं चेति ॥ २३९ ॥
१ "गण ठाये वेउवे' इति आदर्श भ्रष्टपाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org