________________
५०
जयपाहुडनाम निमित्तशास्त्रम्। [गाथा २३१-२३३ ] [प्तम]वर्गस्य क्षकारः, य ए त ट च [प० १२६, पा० २]वर्गाश्च वृश्चिकादिकाः । एते स्वराः संतस्तथैव कुर्वन्ति । एवं स्वरयुक्ता आद्यतत्यागेन [वि?] पर्ययो द्रष्टव्यः । एवं वर्ग(त?)मानं लग्नं प्रभाक्षेरैरुत्पाद्यते । ततः सिद्धाक्ष[र] राशिरुत्पद्य (त्पाद्यः ?) । कथं द्वादश स्वरा द्विगुणीकृत्यास्थाप्याकाश
प्रश्नया दशकसंख्यया निव्यया गुण्य जातं शतद्वयं चत्वारिंश[प० १२७, पा०१]त्यधिकं सिद्धरासि(शिं) । स्थाप्य प्रश्नागतलग्नांशा[न्] विशोध्य शेषभागं ककारगर्भेण कादिवर्गाष्टकगुणेन लब्धं एकान्ते स्थाप्य, रूपमेकं शेषवर्णांकानां यथादृष्टी(ष्टं) स्थाप्य, षष्टिच्छेदं वाऽवस्थाप्य, उपरिवर्णराशिसवये(?) षष्टिपंचभिगु(गुं)ण्यं तेन भागोपरि राशे[:] लब्धानि वर्षाणि । शेष स्वरगुणं लब्धा मासा[:] चाक्षरद्वयगर्भगुणे दिनानि । 'क च ट त' चतुरक्षरवर्गगुणे [प० १२७, पा० २] घटिकाः । एतद्वर्षादिक्रमेण स्थाप्य ककारगर्भषड्वर्गगुणाद्विशोध्य पृच्छकस्य प्रथम-मध्यम-तृतीयावस्था ॥ विजा(ज्ञा)य धात्वादिव्यंबं देयम् । विसो वा अष्टवर्गा ये आद्यन्तपाते षड्वर्गक्षेपोपवतो वा
तृतीयदसा(शा)यां 'अ ए क च ट त प य श' वर्ग शोध्यं वाऽव(प)नीयं वा । एवमावृत्त्या यावत्ति(नि)श्चित्तकाल इति । यावंतस्व(श्च) पर्याया धात्वादि[प० १२८, पा० १]तृ(त्रि)कस्य बलाद्यवस्थासु शुध्यति(न्ति) प्रक्षिप्यन्ते वा तावद्वर्णक्षेपादयोऽप्यसाधाद्योवण्ण(?)सावपि बुद्ध्या पात्यो देयो
वा । एवं पृच्छकस्यातीतः कालः स्फुटः । आगामिकालपरिज्ञानार्थ य एषः अति(ती)तकाला, Is एषः चतुष्टयगुणाकारः, गर्भाद्विसो(शो)ध्य वर्षादि । इदानीं तस्माद्याव(ती) दसा(शा) विभागां
सा(शा) प[त]ति तावति(ती) इह क्षेत्राक्षिप्तेषु पात्या । [प० १२८, पा० २] इह शेषमार्गादिवर्गादिस(ग)ण उभययोगे सर्वे(व) वर्णाग्रमिति (?) ॥ २३० ॥
आउंमि जो वियप्पो, काले देसे य होइ सो चेव । अणुणासिया य सबे, चरिमा सेसा समा भणिया ॥ २३१ ॥
आयुषि यः क्रमोऽभिहितः स एव कालो(ले) वक्तव्यः। उत्तराक्षरैरधिकैः क्षिप्रं ल[प्स्य]तीति वक्तव्यम् । अधराक्षरैरुत्तराक्षरान(नुव?)लितैः, दृष्टि(टै)रधिकैः स्व(चि?)रेण प्राप्स्यतीति प्रष्टा वाच्यः । देसो(शो) प्राम-विषयादिलक्षणः । प्रामादिकस्य लाभो भवतीति प्रश्ने उत्तराक्षरैरधिकैर्लब्धैः [क्षिप्रं] अधराक्षरैश्चोत्तरानुवलितैः [५० १२९, पा० १] स्व[चि?]रेण लाभः । अधराक्षरैश्वाधिकैर्नास्ति लाभः । अनुनासिकाश्चरिमसंज्ञास्तैः समो लाभः स्वयोनिगुणतुल्य इति ॥२३१॥
॥ लाभगंडिकाप्रकरणं समाप्तम् ॥
इत(तइ)य-पढमेसु य जलं, बीय-चउत्थेसु अप्पपाणीयं । पंचमए पुण वग्गे, णत्थि जलं चेव णायचं ॥ २३२ ॥
प्रथमवर्ग-तृतीयवर्गाक्षराधिके प्रश्ने नास्ति जलमादेश्यम् । या मात्रा [ : १] स्ववर्गप्रतिबद्धाः ताभिरप्येवमेवेति ॥ २३२ ॥
पढम-तइएसु [पर]मा, बितिए मज्झा उ सस्ससंपत्ती । चउ-पंचमए आयरिए (?) णत्थि सस्सं ते(ति) जाणेज्जा ॥ २३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org