________________
[ गाथा २२७-२३०] प्रश्नव्याकरणाख्य
४९ रुपरिगतैभ(भ)वति । स्ववर्गसंयोगः । तद्वहुले प्रश्ने लाभो भवति । ये परस्परमभिन्नति । स चाभिाप० १२३, पा० २]घातत्रिविधः । आलिंगितादिकः पूर्वोक्तः । योऽसौ घ्नता तदभिघातेन वम्मा(र्गाः ?) कदाचित्संख्यया हीना[:] कदाचिर(द)धिका[:] कदाचित्समा भवति (न्ति) । एकै(ते ?)न अभिम(ह)न्यते(?) । हीने(?) फललाभ[:] प्रश्ने समे ईषत्फलं भवति । दृष्टैरधिकैख(श्च) फलाभावः । एवमेति भिः) शुद्धशेषैः शुभाशुभमध्यमादेश्यम् ।। २२६ ॥
पढम तइज्ज(जे) वग्गे, होइ [५० १२४, पा० १] सुही दुक्खिओं बी[य]-चउत्थे। पंचमए पुण वग्गे, सुह-दुक्खे(क्ख) मज्झिमं तस्स ॥ २२७ ॥
प्रथमवर्ग:-क च ट त प य शाः । तृतीयो वर्ग:-गज ड द ब ल साः । एषामक्षराणां बाहुल्ये सुखविवक्षायां प्रष्टु[:] सुखलाभो भविष्यति सुखावान्ति(प्ति)रित्यर्थः । द्वितीयवर्ग:-ख छ ठ थ फर षाः। चतुर्थो-घ झ ढ ध भ व हाः।रे(ए)तेषां अक्षराणां बाहुल्ये प्रष्टादु(ष्टुरु)त्पातो [५० १२४, पा० २] ॥ ज्ञेयः । दु(उ)त्पा[ता]गमो वा भविष्यतीति । पंचमवर्गो- अ ण न माः । तेषु च [सुखदुःखं मध्यममवाप्नोति । एवमसौ सुख-दुःखी (खानि ?) वा तत्राप्ये (नो)ति येवं(एवं) वाच्यम् ॥२२७॥
बीय-चउत्था वग्गा, दिहा इच्छंति सुबहु आउं [च । पंचमओ पुण वग्गो, मभि(ज्झि)मआउं सया इच्छे ॥ २२८ ॥
द्वितीयवर्ग:-ख छ ठ थ फरषाः । चतुर्थः-घ झ ढ ध[प० १२५, पा० १]भ व हाः । एतेषाम- ।। क्षराणां बाहुल्ये आयु[:] पृच्छतः, आयु[:] प्रच्छु(भूतं वक्तव्यम् । फलं लाभादिकं पृच्छति(तः) अल्पं वक्तव्यम्। पंचमवर्गाक्षरा[णां] - अ ण न मा नां बाहुल्ये मध्यमायुः पृच्छकस्य, लाभप्रश्ने मध्यमो लाभो वाच्यः ॥ २२८ ॥
उत्तरसरसंयु(जुत्ता, सन्चे अप्पाउआ फलमुवेति । [प० १२५, पा० २]
अहरस्सरसंजुत्ता, तुह (सुबहुं) इ(य)च्छंति ते आउं ॥ २२९॥ .
उत्तरस्वराः पूर्वोक्तास्तैः संयुक्ता उत्तराक्षराः प्रथम-तृतीयवर्गीयाः । तद्बहुले प्रश्ने यदि लाभादिकं फलं पृच्छति तेषां प्रभूतं फलं भवति । येऽप्यायुः पृच्छंति तेषामल्पमायुर्भवति(ती)त्यादेश्यम् । त एवाधिका उत्तराक्षरा अधरस्वरयुक्ता आयुःप्रश्ने प्रभूतमायुः प्रयच्छंति । फलप्रश्ने फलं चाल्पं लाभादिकमिति ॥ २२९ ॥
अहव विसण्णो आयुमि होइ सुद्धेसु काइमाईसु । सत्तण्ह मेसममा(वसा?)दि सरसंजुत्तेसु विवज्जासो ॥ २३० ॥
पंचवर्गन्यायेन स(सा)मान्यतः फलं पृच्छकस्यायु प० १२६, पा० १ श्वोक्त[म्] । अष्टवर्गन्यायेन लममुत्पाद्य आयुर्विभागो नष्टविभागो नष्टजातकमिति वक्तव्यमिति । काद्यादिसप्तवर्गेषु शुद्धेषु मेषादिराशयः । सप्त कथं ? । प्रश्नाक्षरं गृह्य आद्यक्षरं त्यक्त्वा द्वितीये 'कच ट त प य शा' द्या(दि)वर्गाक्षराणां वर्गान्यतमं शुद्धमात्रारहितं यद् वर्गमध्यं याति दृष्टं स रासि(शि)-. रुदयादिः। तत्र च वर्गे यदि (यत?)मो वर्ण[:] तति लिप्ता(कला?) शोध्या। षडंस(श)को वर्णः। वर्णे षटूला सो(शो)ध्याः। भुज्यमानस्य वर्णप्रमाणेन पटूलाः शोध्याः। षड्(ष्ठव?)र्गस्य पंचमो रेफः, स
निशा०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org