________________
५२
15
जयपाहुडनाम निमित्तशास्त्रम् ।
अधरुत्तरक्कमेणं, पच्छा अहरुत्तरेण सट्टाणं ।
णादुण (दूर्ण ?) तवणामं, जाणेज्जा णामकरणाणं ॥ २४० ॥
अधरा उक्ताः, उत्तरा अप्युक्ता एव । प्रश्नाक्षराणामाद्यवस्थितो (तेन ?) उत्तराक्षरणर (रेणा ) ल्पसंख्या(ख्यं) नक्षत्रं ज्ञेयम् । प्रश्नाक्षराणागा (मा) दिस्थितेन अधराक्षरेण बहुसंख्यं नक्षत्रं ज्ञेयम् । # [प० १३१, पा० २] प्रश्नाक्ष रैना (न) माक्षरैर्वा पूर्वोक्ते[न] क्रमेण वर्गमानीय तेषामुत्तराक्षरैरुत्तराक्षरा लभ्यन्ते । अधराक्षरैरधराक्षरा लब्धवर्गा[:] प्रतिलब्धा [:] प्राप्यन्ते । तैर्नक्षत्रं योजयेदिति । अत एव अधररासि (शि) रपि ज्ञेया ॥ २४० ॥ ॥ नक्षत्रगंडिका समाप्ता ॥
[ गाथा २४०-२४२ ]
तिहि उत्तरेहि वग्गं, उत्तरवग्गेसु [१०१३२, पा० १] पढमयं लहइ । तिहि अधरेहिं अधरं, अधरेसु (सुं) य तिजयं लहइ || २४१ ॥
प्राक्षराणामादौ यदा त्रयोऽक्षरा उत्तरा मात्राभिरंभिहता ( मात्रारहिता: ?) असंयुक्ता अनभिहताश्च भवंति तदा तेषां य आ [ दि] स्वर (र: ) स आत्मीयं वर्ग लभते । प्रश्नाक्षराणामादौ यदा त्रयोऽक्षरा अधरा मात्रारहिता [ १० १३२, पा०२] असंयुक्ता अनभिहताश्च भवंति तदा तेषां यस्तृतीयोऽक्षरः [स] आत्मीयं वर्गं लभते ॥ २४१ ॥
उभसुं दो दोणि वि एक्केकं चउक्कयं लहइ ।
वामिस्सेसु वि एकं, पुरिमेसु अनंतरं लहइ ॥ २४२ ॥
1
प्रश्नाक्षराणामादौ यदा द्वौ उत्तराक्षरौ भवतः मात्रारहितौ असंयुक्तौ अनभिहतौ च तदौ (दा) तौ द्वावपि प्रत्येकं आत्मीयं' वर्ग [ प० १३३, पा० १] लभते । प्रश्नाक्षराणामादौ यदा अक्षरौ मात्रारहितौ असंयुक्तौ अनभिहतौ च प्रत्येकं आत्मीयं वर्गं लभते । यदा अधरा20 (र आ)दौ पतितोऽनन्तरश्च त्य (त) स्योत्तरः पतितः । य ( त ? ) दाऽऽलिंगिताभिधूमि तदग्ध-लक्षणं अभिघातं सो(शोधयेद (द्) । निदर्शनम् - खकारस्य गकारेणालिंगितस्यैका संख्या ह्रसति । हसितैकसंख्या[क]श्च ककारो [१०१३३, पा० २ ] भवति । तस्मिन् ककाराच (रश्च) तुर्थवर्गस्तद्वर्गं लभते । उत्तरानुवलितत्वात्तमर्थं उत्तरं लभते । स एव खकार (रो) घकारेणाप्रतोऽवस्थितेनाभिधूम्यन्ते (ते) । अभिधूमितस्य चकारस्य द्वे संख्ये निवर्त्तेते । एका खकारसंख्या द्वितीया ककारसंख्या । तत्रैका 25 स्थाने (न) त्यागेन खकार - चकारादारभ्य चतुर्थपवर्गमाप्नोति । स चा (च) धकारानुवलितत्वात् पवर्ग अधराक्षरं प्राप्नोति । यदा अध[र] आदौ पतितोऽनंतरश्च तस्योत्तर: पति [तः ], तदाऽऽलिंगिताभिधूमितदग्धलक्षणं अभिघातं शोधये [दि ]ति । [ १० १३४, पा० १] निदशैनम् - खकारस्य द्वे ककारस्य डकारे[ण ] चोत्तरेण दग्धस्य तिस्रः संख्या निवर्तन्ते । कास्तास्तिस्रः संख्याः १ खकारस्य संख्या द्वे वेति । स्थानद्वयहसस्य डकारादारभ्य चतुर्थवर्गं प्राप्नोति । कः पुन [र] सौ " चतुर्थस्तत्रोत्तरानुवलितत्वात् पवर्गरुत्तराक्ष रा ( रं?) प्राप्नोति । एवं एको (के ? ) न चतुर्थस्य उक्तः । १ 'आत्मायं पवर्गभं' इति प्रतिगतः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org