________________
[ गाथा २४३ - २४६ ]
व्याकरणाख्यं
५३
अन्येषामप्यक्षराणां एवमेव क्रमो ज्ञेयः । व्यामिश्रास्तु संयुक्ताक्षराणां यत्र यत्र पतिता आत्मवर्गं लभते (न्ते) । तेषां संयुक्ताक्षराणां क आत्मवर्गं लभते ? किं योऽधस्तात् आहोश्विदुपरिह(ष्ठः ?) । [१० १३४, पा० २ ] उच्यते - योऽसायु (बु) पया (र्य ) क्षरः । प्रश्ने पूर्वाक्षरौ यदा द्वावुतरौ भवतः, मात्रारहितौ असंयुक्तौ चेति । तदा द्वितीयोऽक्षर आत्मीयं वर्गं लभते ॥ २४२ ॥ अच तय वग्गा उत्तर - करणं च हवदि [ जइ ?] च व[ग्ग]स्स | होदि कमेण कट पशा, चदुरा णीपं (यं) च णादहं ॥ २४३ ॥
'अ च तया'नां चतुर्णामक्षराणां बाहुल्ये (ल्यं) यदा प्रश्ने भवि (व) त्यभिहि (ह) तानां तदा चितायां उत्तमकार्यं पृच्छतीत्यादेश्यम् । लाभप्रभे उत्तमो भवतीति वाच्यम् (? च्यः) अ ( प्र ? ) ष्टा । 'कटप शा'नां चतुर्णामक्षरा [ १० १३५, पा० १]णां प्राचुर्यं यदा प्रश्नाक्षरेषु दृश्यते अनभिहतानां तदा चिंतायां नीचकार्यं पृच्छतीति वक्तव्यम् प्रष्टा । लाभप्रश्नेऽल्पलाभस्ते भविष्यतीति 10 वक्तव्यम् । 'अ च तया' उत्तरकरणसंज्ञकम् । 'कटप शा' अधरकरणसंज्ञम् ॥ २४३ ॥ संजुत्तमसंजुत्तं, आलिंगियमादियं अक चटा दी । उच्चारिज्जदि कमसो, अणुपुवीए करणमेदं ॥
२४४ ॥
प्रमेयेऽक्षरास्ते संयुक्ता [असंयुक्ता ] वा आलिंगिता [ अ ] मिघूमिता दग्धा वा, अकच ट [ [[ ] शायेऽक्षरा पंचचत्वारिंशत् [ १० १३५, पा० २] तेषां क्रमोच्चारणं आनुपूर्वीति भण्यन्ते (ते) । 15 आनुपूर्वीक्रम उच्यते । 'अ क च टा' दीनामष्टानां वर्गाणां क्रमोच्चारणं आनुपूर्वीक्रम उच्यते । विपसोचारणं अनानुपूर्वीकरणमिति । एतावानेव नात्र कश्चिद् विशेषः । प्राप्तिस्तु वर्गाणां अन्यतःका (०न्यका०?) रिकयोच्यते ॥ २४४ ॥
[पढ] अं (मं ? ) तिल उक्के तप यश वग्गे वि पावए जेण ।
एवं अना [] पुवीकरणं छट्ठ मुणेयवं ॥ २४५ ॥
5
उत्तरा अनभिहता येऽक्षराः प्रश्नादौ अन्यतमेऽग्रतो वा त एवासंयुक्तौ (क्ता) यदा दृश्यन्ते तदा ते प्रथमवर्गास (स्व) वर्गं प्राप्नुवंति । यदा त्वालिंगिता असंयुक्ताश्च तदा एकस्थानह्रासेन हसे
प्रथमवर्गस्य 'अ क [ १० १३६, पा० १] च ट त प य शाख्यस्य अन्य (त्या) क्षराश्चत्वारः 'तप यशा' एते यथा प्राप्नुवंति वर्गाणां तथा वर्णइ ( यि ) ध्याम्युपरिष्ठा [त् ] । यच्च तद्वर्ग: (गः) विलोम्येन अनानुपूर्व्या प्राप्नुवंति । वर्ग : - कवर्गः चवर्गः टवर्गः शवर्ग मि (इ)ति । अनानुपूर्व्यं षष्ठं करणं ज्ञेयमिति । अकचटतपयशा इत्यत्र पूर्वा: - 'तपय शा' इत्येवानुपूर्वीक्रम इत्यर्थः । एषामेव विपर्ययोश्चारणं अन्योन्य ( नानु) पूर्वी [क्रमः ] | प्राप्ति ( पश्चात् ? ) क्रम इत्यर्थः । 25 [१० १३६, पा० २] पंच करारण्य ( करणानि प्र ? ) तीतानि । तृ (त्रि ) षूत्तरेषु वर्गः प्रथमकरणम् । एवं तृ (त्रिष्वधरेषु द्वितीयम् । उभयत उत्तरौ द्वौ तृतीयम् । ध (ए) केन चतुर्थ लभ्यते चतुर्थकरणम् । व्यामिश्रैयु (यु) कैरेको वर्गः लभ्यत इति पंचमं करणम् । यद्वा व्यामिश्र एकेन चतुर्थमस्यांतर्गतं चतुर्थोऽयं भेदः । आनुपूर्वी उच्चारणकरणं पंचमम् । अनानुपूर्वी षष्ठं करणमिति ।। २४५ ॥ अणभिहदा संजुत्ता, पढमं पावंति अप्पणी [१० १३७, पा० १] वग्गं । आलिंगिया य तत्तो, हसंति एक्केक्कयं ठाणं ॥ २४६ ॥
Jain Education International
For Private & Personal Use Only
20
30
www.jainelibrary.org