________________
५४
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २४७-२४९] (ह्रासं ?) प्राप्नुवंति । निदर्शनम्-[ककारः] खकारेणालिंगितश्चकारं प्राप्नुवं(मो)ति । एवं चकारः ह(छ?)कारेणालिंगितः ढ(ट)कारं प्राप्नुवं(मो)ति । तथा गकारो [प० १३७, पा० २] घकारेणाभिधूमितः जकारं प्राप्नुवं(नो)ति । जकारः झकारेणाभिधूमितः डकारं प्राप्नोति । एवं धकारो ड(?)
कारेण दग्धः ककारं प्राप्नोति । एवमन्येऽपि [वर्गा]क्षराः संयुक्ता द्वितीयादिवर्गान प्राप्नुवंति । 5 द्वितीयवर्गग्रहणेन द्वितीयोऽक्षर उच्यते । त एव संयुक्ता आलिंगिताः स्थानद्वयहसि[तत्वात् ते तदा तृतीयं स्थानं टवर्ग प्राप्नो(मुवं)ति । एवं गकारोऽपि संयुक्तो यदाऽऽलिंग्यते तदा [प० १३८, पा०१] तृतीयं वर्ग प्राप्नोति । एवं संयुक्ताभिधूमिताश्चतुर्थो(र्थम् ?) दग्धाः पंचममिति ॥ २४६ ॥
· सट्ठाणमुवेंति दढा, बत्तीसं एत्थ होंति संयो(जो)गा ।
हस्सा य संति कमसो, चउवग्गकमेण एक्ककं ॥ २४७ ॥
स्वस्था[न]मुच(मुपय ?)न्ति दग्धाः । तत्र सरा(प्ता?)क्षरसंयोगेमा(ना)लिंगिताभिधूमितदग्धसंयोगेन च द्वात्रिंस(शन)संयोगा भवन्ति । तानुपरि निर्वर्णयिष्यति । अष्टौ वर्गाः संयुक्तालिंगितदग्धाभिधूमिता इत्येते चतुर्भिर्विक[प० १३८, पा० २]ल्पैर्गुणिता द्वार्टस(त्रिंश)द् भवति(न्ति)। ह्रिस्ता(ह्रसिता)येऽक्षरास्ते आलिंगितास्ते द्वितीय स्थान प्राप्नुवंति । अभिधूमिता[:] तृतीयम् ,दग्धा[:]
चतुर्थं स्थानं प्राप्नुवंति । एतच्च निदर्शनेन पूर्वशेषा(पं?) वर्णितमितो(त उ?)क्तम् । अनंतरगा15 थानुसारेणास्यायमर्थः-'हस्सा लहंति कमसो' चतुर्थवर्गक्रमेणेति एकेकं वर्गं प्राप्नुवन्ति । संयोगस्य [५० १३९, पा० १] च प्रक्रांतत्वात् 'अ इ ए ओ' एते चत्वारः ह्रस्वग्रहणेन स्वरा गृह्यन्ते । तत्र अकारः प्रश्नादौ अन्यत्र वा निरुपहतः अवर्गमेव प्राप्नोति । ककारोपरिगत इकारः कवर्ग प्राप्नोति । चकारोपरिगत एकार[:] चवर्ग प्राप्नोति । टकारोपरिगत: ओकारः टवर्ग प्राप्नोति ॥ २४७ ॥
बितिय-चउत्थो पंचम-छट्ठो अण्णेसुलहदि [प० १३९, पा० २ ] आदेसा।
लभदि अ चरिम चउक्को, तकारमादीस(सु?) एकेकं ॥ २४८ ॥
द्वितीय आकारः, चतुर्थ ईकारः, पंचम [उकारः, षष्ठ] ऊकारः । एते चत्वारः खरा अन्यवर्गाक्षराणामुपरि प्राप्नुवंति । के ते अन्यवर्गाक्षराः ? 'तपय शाः' । तत्र तकारस्योपरिगत आकार[:] तवर्ग लभते । पकारस्योपरिगत ईकारः पवर्ग लभते ।[प० १४०, पा० १]यु(य)कार उकारेण युक्तः प(य?)वर्ग लभते। शकार ऊकारेण युक्तः शवगं प्राप्नोति । शकारश्चरिमस्तनास्तीति 23 'त प य शाः' चतु(त्वा)रोऽपि चरिमसंज्ञाः । अत एवानि(वास्मिन्) चतुके(के) ह्रस्वाणां स्वराणां संयोगेन तत्प्राप्नोति(प्राप्ति)रुक्ता ॥ २४८ ॥
अणुवलिया तिहदा वा, जुत्ता पुवावरेण एकेकं । एस सराण णिवेदो(सो), ककारमादी[सु] त(व)ण्णेसु ॥ २४९ ॥
अनुवलितशब्द आलिंगितवापि(ची) । अनुवलिता द्विविधाः-उत्तरान(नु)वलिता अधरा30 नुवलिताश्च । तत्र अधराक्षर उत्तरस्वरसंयुक्त उत्तरान(नु)वलितज्ञ(सञ्ज्ञः ?) । यद्वर्गसंबंधितेन
खरेणाक्षरो युक्तस्तस्मिन्नेव च वर्गे [प० १४०, पा० २]उत्तरान(नु)वलितत्वादुत्तराक्षरं लभते । खरा[णा]मपि मध्ये त्व(त)मेव स्वरमुत्तरं प्राप्नोति । उत्तराक्षरोऽप्यधरस्वरयुक्तो अधरानुवलितसंज्ञः । यद्वर्गसंबंधी(धि ?)तेन स्वरेणाक्षरो युक्तस्तस्मिन्नेव वर्गे अधरानुवलितत्वादधराक्षरं लभते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org