________________
[गाथा २५०-२५३] प्रश्नव्याकरणाख्यं स्वराणामपि मध्ये तमेव स्वरमुत्तरं(मधरं) प्राप्नोति । उत्तराक्षरोऽप्यधरस्वरयुक्तोधर............
...............: भिधूम्यते स द्वितीयवर्गमवाप्नोति । निदर्शनम् - ककारोऽभिधूमितः खकारेण [च]वर्ग प्राप्नोति । खकारोऽभिधूमितो घकारेण छवर्गं प्राप्नोति । गकारोऽभिधूमितो घकारेण जवर्ग प्राप्नोति । ककारो दग्धः डकारेण टवर्ग प्राप्नोति । एवमन्येऽप्यक्षरा[:] पूर्वाभिहि[प० १४१, पा० २]तविस्तरक्रमेण द्रष्टव्या[:] । ये । संयुक्ताक्षरास्तेषामुपरि योऽक्षरः स स(स्व)वर्गाक्षरं लभते । उत्तरः उत्तराक्षरमधरोऽप्यधराक्षरमवाप्नोति । एष स्वरनिवेशक(शः) सकारादिषु हकारान्तेष्वक्षरे[९] आलिंगिताभिधूमितदग्धलक्षण उक्तः । हस्वा लभंते । आदिचतुष्कम् - अकारप्रभृतयः । [प० १४२, पा० १]अन्त्यचतुष्कं प्राप्नो(नुवं?)ति साभ्यां (? सान्त्यं) वर्ग लभन्त इति ॥२४९॥ अस्यैवार्थस्यातिदेशार्थ कारिकान्तरमाह -
जह चेव सरवसेसो (विभागो ?), ककारमादीसु धं(व)जणेसुं पि। एमेव [वि] रई(इ)यबो, पिरंतरं जाव [उ] हकारो ॥ २५० ॥
एवमेव कर्तव्यो निरंतरं ककारादारभ्य यावत् हकार इत्येष वर्गलब्ध्यर्थं स्वरविभागो विज्ञातव्यो व्यंजनेषु । अयमर्थः पूर्वगाथयाऽभिहित इति नोक्तः ॥ २५० ॥ [प० १४२, पा० २] एवं अनानुपूर्वो(र्वी)प्रपंचेन षष्ठं प्र(?)करणम् ॥
जो य सराण विभागं, देसेदि य सत्तमो य सो करणो । एमेव वंजणाणं, विभावणो अट्ठमो होति ॥ २५१ ॥
उक्तार्थातिदेशार्थ गाथेयं पठिता। षष्ठमुक्तमनानुपूर्वीकरणम् । अनन्तरं स्वरयोगाद्वर्गलब्धिरुक्ता । असौ स्वरविभागो नाम सप्तमं करणम् । संयुक्तासंयुक्तविकल्पेन वर्गप्राप्तिरित्यष्टमं व्यंजनविभागो नाम प्र(?)करणम् ॥ २५१ ॥
दंसेति सव[ग्ग]क्खर-संजोगं [५० १४३, पा० १] जो य सो हवे णवमो। । परवग्गक्खरसंजोयं, दंसेदि य दसमॉ करणे ॥ २५२ ॥
स्ववर्गाक्षरसंयोगेन नवमं करणम् । इदं यथा भवति तथा पूर्वमुक्तम् । परवर्गाक्षरसंयोगा[त्] दशमं करणम् । परवर्गाक्षरसंयोगोऽपि पूर्वाभिह(हि)त एव । अनयोः करणयोयथाक्षरलाभ[:] तथोपरि वर्णयिष्यामः ॥ २५२ ।।
अह उत्तराणुवलिया, ह्रस्सा उ लहंति हस्समन(न्न)यरं । अहरेणऽवि हम्मंता,[प० १४३, पा० २] तेसिं चिय वग्गमण्णयरं ॥ २५३ ॥
अधराक्षरा उत्तराक्षरैरालिंगिता ह्रस्ववर्ग अन्यं लभन्ते । निदर्शनं यथा- खकारः ककारेणालिंगितो दग्धः कवर्ग प्राप्नोति, तस्मिंश्चोत्तराक्षरम् । एवमन्ये(न्य)वर्गेभ्योऽक्षराः प्राप्नुवन्ति । उत्तराक्षरा अधराक्षरे[ण अभिहन्यमाना लब्धवर्गेऽधराक्षरं प्राप्नुवन्ति । यथा ककारः खकारेणालिंगित[:] चवर्गे अधराक्षरं प्राप्नोति, अधरानुवलितत्वात् । अथवा चास्या गाथाया अन्यथा 30 [प० १४४, पा० १]व्याख्यानम् - अधरस्वरा उत्तरैर्हस्वैः स्वरैरनुवलिता ह्रस्वस्वरमेवान्यतमं लभन्ते।
भित्रादर्श ३-४ पंक्तयो विनष्टाक्षरा लभ्यन्ते ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org