Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
[गाथा १८४-१८७] प्रश्रव्याकरणाख्यं
३१ तेषां सप्तानां भेवानां [प० ९६, पा० १] मध्ये प्रथमचि(श्चि)न्ताभेदः। तस्य भेदा भवन्त्यष्टौ वक्ष्यमाणाः । जीव-धातु-मूलानां योनिस्त्रिविधा या सा प्रथमचिन्ताभेदे पतति ॥१८२॥
गुरु-लहुय अक्खराणं, संजोओ बितियओ हवंते(वति) भेदो। तितीओ पीडासद्धि(हि)ओ, ततो(तो) अभिघातिता तिन्नि ।।.१८३ ॥
गुरु-लघ्वक्षराणां संयोगो द्वितीयो भेदः। पीडाभेदस्तृतीयकः । क(क:) पुनरसौ ? अधा- . (धो)मात्रा अप्रधाना येऽभिहताः रेफ-यकार-उकार-ऊकार-सहिताः । आलिंगितश्चतुर्थः । अभिधूमितः पंचमः । दग्धः षष्ठो भेद [प० ९६, पा० २] इति ॥ १८३ ॥
एको पयडिविसेसो, सत्तमओ संकडाइ अट्ठमओ।
एत्तो चिंताभेदा, पणयालीअक्खरुप(प्प)ण्णा ॥ १८४ ॥ . एकः प्र[क]तिविशेषकः । कु(क:)पुनरसौ ? जीवप्रकृति-धातुप्रकृति-मूलप्रकृति रूपः ।। सप्तमो भेदः । संकट-विकटभेदा(दो)ऽष्टम उक्त एव । एते चिन्ताभेदाः पंचचत्वारिंशदक्षरप्रतिबद्धा इति ॥ १८४ ॥
॥ चिन्ताभेदप्रकरणं समाप्तम् ॥ [प०९७, पा० १]
दुग दुग तिग तिग य चतू, चतुक्क पण पण छ सत्त वसु णवया ।
णामक्खराण य सरा, हवंहों)ति आ(अ)कारादिणं कमसो॥ १८५ ॥ ॥ अ आ इ ई उ ऊ ए ऐ ओ औ अं अः अकारो द्विसंख्यः । आकारोऽप्य(पि) द्विसंख्य एव । २ २ ३ ३ ४ ४ ५५ ६ ७ ८ ९] [५० ९७, पा० २] इकारस्तृ(खि)संख्यः । ईकारोऽपि त(त्रि)संख्या(ख्य) एव । उकारच(श्रतुः)संख्या(ख्यः)। ऊकारश्चतुःसंख्या(ख्य) एव । एकार[:] पञ्चसंख्या(ख्यः।) ऐकारोऽपि पश्चसंख्या(ख्य) एव । ओकार[:] षट्संख्याख्यः ) । औकार[:] सप्तसंख्या(ख्यः) । अंकारः स्वा(सा)नुस्वरोऽष्टसंख्यो(ख्यः)। अकारः सविसर्गो नवसंख्याख्यः) । अकारादय[:] खरा द्वादश अक्षरैर्युक्ता [प० ९८, पा० १] यथोक्तसंख्या द्रष्टव्या इति ॥ १८५ ॥
द्वितीयप्रकार:चउ ति ति चउक्क चउत्थ, चउ सत्त वयुहण(दृढ णवय)वग्गं च । संखापरिमाणे तस(स्स)राणऽगाराइणं कमसो ॥ १८६ ॥ एगादीगा पंच उ, कमादी(दि) अणुणासियावसाणाणं । कमसो णाम ए(प)माणं, पंचइ(चाण) वि आणुपुबीए ॥ १८७ ॥
ककार एकसंख्या(ख्यः)। खकार[रो] द्विसंख्या(ख्यः) । गकारस्तृ(खि)संख्या(ख्यः) । घकारचतु(श्चतुः)संख्य[:] । कार[:] पञ्चसंख्य इति । एवं क-गादि-कारपर्यवासानां क्रमसः (शः) [प० ९८, पा० २ ] संख्याऽभिहतेति ॥ १८७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112