Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 60
________________ roat करणाख्यं જે तइए नवमे य सरे, पाडिवओ [१० ११२, पा० १ ] होई सुक्कपक्वस्स । गायक्खरे सत्तसु णवमादी पुण्णिमा जाव ॥ २०७ ॥ " [ गाथा २०७-२१२] S तृतीयस्वर इकारः, नत्रमस्वर ओकारः । एतद्बहुले शुक्लपक्षस्य प्रतिपदा भवति । गकारबहुले प्रश् नवमी । जकारबहुले दशमी । डकार बहुले एकादसी (शी ) । दकाराधिक्ये द्वादशी । धकाराधि त्रयोदशी । लकाराधिके [१०११२, पां० २] चतुर्दशी । सफारबहुले पूर्णमासी ॥ २०७ ॥ अट्टम - बितिय सरे, पाडिवओ होइ किण्हपक्खरस । खादक्खरेसु सत्तसु, बितियादी अट्ठमी जाव ॥ २०८ ॥ द्वितीयस्वर आकारः । अष्टमस्वर ऐकारः । एतद्बहुले प्रश्ने कृष्णपक्षस्य प्रतिपद् भवति । खकाराधिके द्वितीया । छकाराधिके तृतीया । ठकाराधिके चतुर्थी । थकाराधिके पंचमी । फकाराधिके षष्ठी । रकाराधिके सप्तमी । षकाराधिके अष्टमी । तस्यैव कृष्णपक्षस्य || २०८ ।। 10 दसम - उत्थे य सरे, निदि (हि) ट्ठे त य कण्हपाडिवओ । घादवखरे सत्तसु, णवमादी [१० ११२, पा० १] सोलसी जाव ॥ २०९ ॥ दशमस्वर औकारः । चतुर्थः स्वर ईकारः । एतदधिके प्रश्ने कृष्णपक्षप्रतिपद् भवति । घारबहुले नवमी | झकार बहुले दशमी । ढकार बहुले एकादशी । धकाराधिके द्वादशी । भकाराधिके त्रयोदशी | वकाराधिके चतुर्दशी । हकाराधिके अमावास्या । एतास्तस्यैव कृष्णपक्षस्य ॥ २०९ ॥ 15 पंचमवग्गे पंचम-सरे [य] एकादसी तहा होइ । 1 अणुणासिए दो वि, सेसा तिहिणो य चत्तारि ॥ २१० ॥ पंचमो द्विस्वभावः । अत: उभयपक्षस्यापि शुकु- कृष्णाख्यस्य ग्राहको भवतीति । पंचमवर्गप्रतिबद्ध उकारस्त[प० ११३, पा० २ ] दुबहुले प्रश्न उभयपक्षस्यापि पंचमी | औकाराधिके षष्ठीं । saraधिके प्तमी । नकाराधिके अष्टमी । णकाराधिके नवमी । नकाराधिके दशमी | 20 मकार बहुले एकादशी । अकारः सानुस्वारः, तदधिके प्रश्ने द्वादशी च त्रयोदशी । अकारः सविसर्गः, तद्बहुले प्रश्ने चतुर्दशी पंचदशी चेति । एतास्त्रिवर्गाद्विस्वभावत्ता ( त्वा) दक्षराणां क्ष द्वयस्य विज्ञेयाः ।। २१० ॥ बितिया अणुणासाई, एवं तिहिणो कमेण चत्तारि । दिट्ठमि कण्हपक्खे, एवं तिहिणो य ( प ) विभागो य ॥ २११ ॥ उक्तार्थे वा अतिदेशार्थकारिका । पूर्वार्द्धदृष्टे च कृष्णपक्षे शुक्लपक्षे च । एवमुक्तन्यायेन तिथीनां प्रविभागः कर्त्तव्यः ॥ २१९ ॥ संवत्स (च्छ)रंमि दिट्ठे, बितिए वग्गंमि [१०११४, पा० २ ] जाण हेमंत (तं) । तइयंमि गिम्हकालं, चडले ( चउत्थए) पाउसं जाण ॥ २१२ ॥ संवत्सराक्षरे प्रश्नाक्षराणामादौ दृष्टे द्वितीयवर्णाक्षरे च तस्यानन्तरं अग्रतो दृष्टे हेमंत कालो द्रष्टव्यः । संवत्सराक्षराः - घ झ ढ ध भ वहाः, द्वितीयवर्गाक्षराश्च - खछ ठ थ फर षाः । तस्य 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112