Book Title: Jaypayada Nimmitashastra
Author(s): Purvacharya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 30
________________ [ गाथा ६९-७५ ] प्रश्नव्याकरणाख्यं जीवे दिट्ठे जीवं, जीवावयवं च तत्थ नायवं । पुणरवि उत्तरसहिए, पण्हे जीवं हवे नियमा ॥ ६९ ॥ जीवाक्षरेष्वनभिहतेषु [ १०४३, पा० २] जीव इत्यादेश्यम् । तेष्वेवाभिहतेषु जीवावयवो वक्तव्यः । पुनरप्युत्तरस्वरैरक्षरैर्वा बहुले प्रश्ने जीवेनैव तिसंस ( निस्संश) यं भवितव्यम् ।। ६९ ।। अहरसहिए उपयो (हे ), जीवं वावयवं नु (? तु) मुणिजासु । जीवे लद्धमि पुणो, दुबय- अपदाहि (इ) पभेदा [य] ॥ ७० ॥ अधराहुतो (अधरसहिते ? ) प्रभे जीवावयव (वं) जानीहि । जीवयोनौ लब्धायां द्विपदचतुष्पदापदपादसंकुला भेदा वक्ष्यमाणाश्चिन्त्याः ॥ ७० ॥ लोमाणि तया रुहिरं, मेदो मंस-ट्ठि मज्ज - सुक्काइ | जीवावयवा [य] पदे, जीवा सिद्धा असिद्धा य ॥ ७१ ॥ रोमाणि त्वग् रुधिरं मांसं मेदोऽस्थि[ प० ४४, पा० १ ] मज्जा शुक्राम्य (य) ष्टावेति जीवावयवाः । जीवाः सिद्धा असिद्धाश्र द्विविधा भण्यन्ते ॥ ७१ ॥ सिद्धा गवियप्पा, [ अ ] सिद्ध संसारिणो चउवियप्पा | दुपया चउप्पयावि य, अपया पयसंकुला चेव ॥ ७२ ॥ [र्विकल्पाः ] | 15 तत्र सिद्धा एकभेदाः संसारविनिर्मुक्ताः । असिद्धाः संसारिणः । ते चतु चतुरो भेदान्ना (ना) ह - देवगतिः, मनुष्यगतिः, तिर्यग्गतिः, नारकगतिश्चेति । द्विपद-चतुष्पदअपदाः [पद] संकुलाचेत्यमरचकमेभेधा (श्वेत्यपरचतुर्भेदाः ) ॥ ७२ ॥ दुपया माणुस ( स ) देवा, पक्खी तह नारया मुणेयबा | मया हु चउवियप्पा, णायचा पण्हइत्तेहि ॥ ७३ ॥ १७ द्विपदा मानुष (षाः) देवा: [ प०४४, पा० २] पक्षिणो नारकाचेति वक्तव्याः । मनुजाश्चतु - 20 र्भेदाः ॥ ७३ ॥ तेषामन्यगाथया चतुरो भेदा[न्] वक्ष्यति - पढमो ह बंभणाणं, बीओ वग्गो य हवइ वेसाणं । तइओ [य] खत्तियाणं, सेसा दो होंति सुद्दाणं ॥ ७४ ॥ प्रथमो वर्गः 'कचटतपय सा (शा)' इति ब्राह्मणाः (नां) ज्ञेयाः (यः) । द्वितीयो वर्ग : 25 'छठथ फरा' इति भवति वेस्या (वैश्या) नाम् । तृतीयवर्गा (र्गः) ग ज ड द बलसा' क्षत्रियाणाम् । चतुर्थो वर्गः 'घझ ढध भ वहा' [ १०४५, पा० १] शूद्राणाम् । 'ङणनमा' पश्चमो वर्ग[:] शं(सं)करजीतीनाम् ॥ ७४ ॥ दुविहा एते णेया, इत्थी पुरिसा पुणो वि ते विव ( ति वि) हा । बाला तरुणा थेरा, उत्तम - मज्झा-धमा तिविहा ॥ ७५ ॥ मि० शा ० ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112