________________
[ गाथा ६९-७५ ]
प्रश्नव्याकरणाख्यं
जीवे दिट्ठे जीवं, जीवावयवं च तत्थ नायवं ।
पुणरवि उत्तरसहिए, पण्हे जीवं हवे नियमा ॥ ६९ ॥
जीवाक्षरेष्वनभिहतेषु [ १०४३, पा० २] जीव इत्यादेश्यम् । तेष्वेवाभिहतेषु जीवावयवो वक्तव्यः । पुनरप्युत्तरस्वरैरक्षरैर्वा बहुले प्रश्ने जीवेनैव तिसंस ( निस्संश) यं भवितव्यम् ।। ६९ ।। अहरसहिए उपयो (हे ), जीवं वावयवं नु (? तु) मुणिजासु । जीवे लद्धमि पुणो, दुबय- अपदाहि (इ) पभेदा [य] ॥ ७० ॥
अधराहुतो (अधरसहिते ? ) प्रभे जीवावयव (वं) जानीहि । जीवयोनौ लब्धायां द्विपदचतुष्पदापदपादसंकुला भेदा वक्ष्यमाणाश्चिन्त्याः ॥ ७० ॥
लोमाणि तया रुहिरं, मेदो मंस-ट्ठि मज्ज - सुक्काइ |
जीवावयवा [य] पदे, जीवा सिद्धा असिद्धा य ॥ ७१ ॥
रोमाणि त्वग् रुधिरं मांसं मेदोऽस्थि[ प० ४४, पा० १ ] मज्जा शुक्राम्य (य) ष्टावेति जीवावयवाः । जीवाः सिद्धा असिद्धाश्र द्विविधा भण्यन्ते ॥ ७१ ॥
सिद्धा गवियप्पा, [ अ ] सिद्ध संसारिणो चउवियप्पा | दुपया चउप्पयावि य, अपया पयसंकुला चेव ॥ ७२ ॥
[र्विकल्पाः ] | 15
तत्र सिद्धा एकभेदाः संसारविनिर्मुक्ताः । असिद्धाः संसारिणः । ते चतु चतुरो भेदान्ना (ना) ह - देवगतिः, मनुष्यगतिः, तिर्यग्गतिः, नारकगतिश्चेति । द्विपद-चतुष्पदअपदाः [पद] संकुलाचेत्यमरचकमेभेधा (श्वेत्यपरचतुर्भेदाः ) ॥ ७२ ॥
दुपया माणुस ( स ) देवा, पक्खी तह नारया मुणेयबा |
मया हु चउवियप्पा, णायचा पण्हइत्तेहि ॥ ७३ ॥
१७
द्विपदा मानुष (षाः) देवा: [ प०४४, पा० २] पक्षिणो नारकाचेति वक्तव्याः । मनुजाश्चतु - 20 र्भेदाः ॥ ७३ ॥
तेषामन्यगाथया चतुरो भेदा[न्] वक्ष्यति -
पढमो ह बंभणाणं, बीओ वग्गो य हवइ वेसाणं ।
तइओ [य] खत्तियाणं, सेसा दो होंति सुद्दाणं ॥ ७४ ॥
प्रथमो वर्गः 'कचटतपय सा (शा)' इति ब्राह्मणाः (नां) ज्ञेयाः (यः) । द्वितीयो वर्ग : 25 'छठथ फरा' इति भवति वेस्या (वैश्या) नाम् । तृतीयवर्गा (र्गः) ग ज ड द बलसा' क्षत्रियाणाम् । चतुर्थो वर्गः 'घझ ढध भ वहा' [ १०४५, पा० १] शूद्राणाम् । 'ङणनमा' पश्चमो वर्ग[:] शं(सं)करजीतीनाम् ॥ ७४ ॥
दुविहा एते णेया, इत्थी पुरिसा पुणो वि ते विव ( ति वि) हा ।
बाला तरुणा थेरा, उत्तम - मज्झा-धमा तिविहा ॥ ७५ ॥
मि० शा ० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org