________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा ६४-६८ आलिंगियंमि कलहो, मंदं अभिधूमियंमि पण्हंमि। दटुंमि भणसु मरणं, एत्तो उद्धं जहा वोच्छं ॥ ६४ ॥ अस्मिन(न)पि प्रशस्ताप्रशस्तशब्दत एवानक्षररूपो ध्वनिरधिकृत्या(त्यो)पदिष्टम् ॥ ६४ ॥
॥ अभिघातप्रकरणं समाप्तम् ॥
वग्गाणं जइ पढमा, णिरंतरं वा तिहि पण्हमाइए । तो सुण्णं जाणेजा, [ण]वि किंचि वि चिंतियं तथे(त्थ) ॥ ६५ ॥
वर्गाणां यदि [प० ४१, पा० १] प्रथमा इति प्रथमग्रहणेन स्त(स्व)राणां प्रथमः अकारः, 'क' वर्गस्य च प्रथमः ककारः, 'च' वर्गस्य च प्रथमच(श्च)कारः । एते त्रयो यदा निरन्तरं प्रश्नादौ दृश्यन्ते तदा सू(शू)न्य जानीयात् । न किञ्चिदपि चिन्तितं तत्रेति । तथा मण्डुकिकायाम्॥६५॥
अभिहयबिंदुविसग्गे, चिंता मुट्ठी य सुन्निया होइ । वग्गेक्कबहुलवण्णो, तत्थ ण कजं मुणेयवा(ब) ॥६६॥
अ(य)त्र प्रश्नाक्षरा आरम्भादेव बिन्दुविसर्गाद्यभिहताः। तत्र चिन्तायां मुष्टौ च (शू)न्यम्। तथा एकवर्गीया नैरंतर्येण बहवो वर्णास्तत्रापि न कार्य सू(शू)न्यमित्यर्थः ॥ ६६ ॥
मीसेसु [५० ४१, पा• २] अस्थि चिंता, आधाराधेयमिस्सय[ति]दुविहा । । धम्माधम्मागासा आहारा तिणि विन्नेया ॥६७ ॥
• प्रभाक्षराणां मध्ये 'अकचा' यदाऽन्यवर्गे[ण] सहिता दृस्य(श्य)न्ते तदाऽस्ति चिन्ता। सा च द्विविधा आधारविषया, आधेयविषया वा । उभय[प० ४२, पा० १]विषयाऽपि संभवा तृ(त्रि)विधा भवतीति । आधारा [अक्षराणि, आधि(धे)या मात्रा। अक्षर-मात्राभेदेन द्विविधा चिन्ता धातुयोनौ लब्धायाम् । धातुरतृ(स्त्रि)विधो धाम्यः, अधाम्यः, आकाशमिति-एवं केचिद् व्याख्या२० नयन्ति । तदेतदुपरिगाथया स[प० ४२, पा० २ह विरुध्यते । तस्मादन्यथा व्याख्यायते-आधारस्तृ(स्त्रि)विधः-धर्माधर्माकाशास्त्रयो [s]मूर्ताः। तत्र धर्माधर्मों लोकव्यापिनौ । आकाशस्तु लोकालोकव्यापी । तत्र गतिलक्षणो धर्मास्तिकायो गतिमतां जीवानां पुंग(पुग)लानां च गत्युपग्रहे वर्तते । स्थितिलक्षणाः(गः) अधर्मास्तिकायः स्थितिमतां स्थितिहेतुः। अवग्रा(गा)हलक्षणमाकाशं, अव
गाहिनामवगा[ह] हेतुरिति । ऐते त्रयोऽपि अमूर्ती जीव-मूल-धातूनां आधारं, आघेया जीवधातुमूला 25 इति [प०४३, पा० १] ॥ ६ ॥
एतंत(तद्) एवाह -
जीवं धाउं मूलं, आधेयं तत्थ पढमओ जीवो। . . न(?)इदीसइ सो दुविहो, जीवावयवो य जीवो वा ॥ ६८ ॥
जीव[:], प्रथम[:], धातुपदार्थो द्वितीय[:], मूलपदार्थस्तृतीयः । एवं तृ(त्रि)भिः " पदार्थेव्या(ा)तं जगदिति । त्रिविधैव योनिर्भवति । तत्र तावत् प्रथमो जीवपदार्थः । स च द्विविधो दृष्टव्यो जीवो [जीवावयवश्चेति ॥ ६८॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org