________________
प्रश्नव्याकरणाख्यं
अभिधूमे चउत्थो, आइमवग्गे उ तिण्णि नियमेणं । पंचम-चउत्थवग्गे, दोण्णि य अभिधूमये बितिओ ॥ ५८ ॥
अभिधूमयति चतुर्थो वर्गः प्रथमवर्ग (ग) तृ ( द्वितीयवर्ग व्यतीवर्गं च । द्वितीयवर्गश्चतुवर्ग पञ्चमवर्गचे (र्गं चे ) ति ॥ ५८ ॥
आइल्ला चत्तारि वि, डज्झति पंचमेण वग्गेण ।
पंचमओ पुण उज्झइ, पढम - तइज्जेसु दोसुं पि ॥ ५९ ॥
[ गाथा ५८- ६३ ]
प्रथम- द्वितीय - [तृतीय]- चतुर्थवर्गा दह्यन्ते पञ्चमवर्गेण अभ्यात्मकत्वात् । पञ्चमवर्गस्तु दह्यते विनास्य (श्य) ते प्रथम - तृतीया (यैः) पृथिव्यो (व्यु) दकात्मकैः ॥ ५९ ॥
जे जे समाभिलावा, अण्णो [ १० ३९, पा० १]ण्णं ते उ णं अभिहणंवे (ते ) ति । जह कगचज मादीया, दो दो लहुआ सुआ अण्णा ॥ ६० ॥
जे जे (ये ये) समानसी (शी) ला लघवश्च मात्येवे (?) लघवः अन्योन्याना (ना) भिन्नन्ति । के ते समानसी (शी)लाः, ते उच्यन्ते - 'कग च ज ट ड त द प ब य ल स (श) सा' इत्येते । प्रथमवर्गतृ (स्तृतीयवर्गश्च लघुसंज्ञौ । अनयोरासनौ (नौ) द्वितीय - चतुर्थवर्गों गुरुसंज्ञौ भवतः । परस्पराभिघातकौ चेति ॥ ६० ॥
अभिहणमाणे दिट्ठो (ट्ठे ?), जोणीसंठाणवण्णमाईणि ।
अभिहणमाणस्स ऊ (?) भवे, ण जो उ अभिहण्णए तस्स ॥ ६१ ॥
१५
अभिहन्यमाने दृष्टे । कोऽभिहण्यन्ते (न्यते) । दो (यो ) भि [ १० ३९, पा० २ ] हन्तीत्युक्तमपि पुनरुयते - पूर्वं (र्व) पूर्वाक्षरोऽमिमेणात्क (क्ष) रेण यादृशेन यादृश इति । पूर्वोक्तं योऽभिहन्ति तस्यार्भियंतु ( हन्तुः) योनि-स्थान- त्रर्णप्रमाणादीनि वक्तव्यानीति । कस्मात्कारणादित्युच्यते - येन सर्वोऽभिहन्ति बलीयानीति ( बलवान् इति ? ) ॥ ६१ ॥
परवग्गेण उवग्गो, जो जेण अभिहण्णए उ तो तस्स । अभिघ (घा) यं जाणेज्जा, राजादिसंथ (घ) वणा (ण्णा ) णं ॥ ६२ ॥
Jain Education International
For Private & Personal Use Only
10
15
परवर्गेण वग्र्गो यो येनाभिहन्यत इति । परवर्गस्य इत्यक्षरस्य संज्ञा । एतत्तु प्र ( पृ ) थक(कू) वसा (शा)त् । पराक्षरेण (?) योक्षरोऽभिहन्यन्ते (ते) तस्याभिहन्य[ १०४०, पा० १ ] मानस्य पराजओ (यो) वक्तव्यः । अभिहर्तु (न्तु) र्जयो वक्तव्यः । एवं ब्राह्मणादिवर्णानां राजन्यस्य वा युद्धे 25 विवादे वा जय (यः) पराजयो वाच्य इति । आलिङ्ग (ङ्गि) ते भागहानिः । अभिधूमित-अभिघाते द्वे हा क्षय वा । दग्धे निशे (श्शे ) पतक्षयो मृत्युर्वा ॥ ६२ ॥
: आलिंगियंमि जीवं, मूलं अभिधूमियंमि पहंमि ।
दट्ठे (ड)मि भणसु धाउं, एतो उद्धं जहा वोच्छं ॥ ६३ ॥
प्रशस्ताप्रशस्ताश्च ये शब्दा[:] पटहकुड्यपतनादिगतास्ते पूर्वोक्ता [ १०४० पा० २ ] आलिंगिताभिधूमितदग्धलक्षणाः । तत्रालिङ्गिते शब्दे [जीव आदेश्यः । अभिधूमिते शब्दे ] मूलमादेश्यम् । दग्धे शब्दे धातुरादेस्यः (श्यः) । तस्मात् पूर्वे (ऊर्द्ध) 'यथे 'ति वक्ष्यमाणकं प्रश्नम् ॥ ६३ ॥
20
www.jainelibrary.org