________________
5
10
जयपाहुडनाम निमित्तशास्त्रम् ।
[ गाथा ५४-५७ राः । के ते गुर्वा (र्व) क्षराः ? 'ख छ ठ थ फर षा' इत्येते सप्त । आकारेण ईकारेण ऊकारेण च [प०३६,पा० १] संयुक्ता अग्रतो वाऽनन्तरमवस्थितैर्दह्यते (ते) परेण । गुर्वा (र्व) क्ष) राः के ते ? 'झ भ वहा' इत्येते सप्त ॥ ५३ ॥
आलिंगियन्ति इस्सस (रस) रा हु दीहस्सरा रि (इ) ह दहंति । ॥ ५४ ॥
पक्राउ सबे, संजुत्ता आणुपुवी
- आलिंग्यन्ते ह्रस्वस्वराः । के ते ह्रस्वस्वराः ' अ इ उ ए' ते चत्वारः । के ते आलिझ्यते (न्ते) 'ख छ ठ थ [ प०३६, पा०२] फर षाः, घ झ ढ ध भ वहा' श्वेत्येते द्वितीय- चतुर्थवर्गाक्षराः सप्त । 'घ झ ड (ढ)ध भ व हा 'श्चतुर्थवर्गाक्षरा दह्यन्ते चतुर्भिः खरैः । के ते चत्वारः 'ओ औ अं अः' । एवं संयुक्ताः आनुपूर्व्या आलिङ्ग्यन्ते, अभिधूम्यन्ते, दान्ते च ॥ ५४ ॥
25
अमुमेवार्थं गाथान्तरेण प्रतिपादयन्नाह -
अंतरदीहा अभिधूमियंति आलिंग (गि) यंति जे हस्सा । टिट्ट (दिड ) दो चरिमसरा, अ ( स ) हावदीहाणुणासीया ॥ ५५ ॥
अन्तरदीर्घ्य (र्घा) उक्ता 'आ ई ऊ ' एतेऽभिधूभितसंज्ञा[:] । ह्रस्वा उक्ता 'अइए उ' एते आलिङ्गितसंज्ञाः । [ ऐ औ ] द्वौ स्वरौ चरिमसंज्ञौ वा अ ( आ ) मेयौ तौ दहतः । [ १० ३७,पा० १] 15. स्वभावदीर्घाः 'ऊ ऐ औ' अनुनासिका 'ङणन माः' इत्येते ॥ ५५ ॥
स्वरास्ट (स्त्रिधा निरूप्यान्यगाथा (थ) या फलमुच्यते -
आलिंगिया य आलिंगियंति अभिधूमिया य धूर्मेति । दट्ठा (डा) यदहंतिसरा, तेसिं जुत्तं च वरिषं (मं) च ॥ ५६ ॥
आलिंगितसंज्ञाः, के ते 'अ इ ए ओ' एतैश्चतुर्भिः स्वरैः ये आलिंग्यन्ते । द्वितीय - चतुर्थ - 20 व[र्गा]क्षराः उक्ता एव । अभिधूमितसंज्ञास्त्रय 'आ ई ऊ ' एतैरभिधूम्यन्ते । प्रथम-तृतीयवर्गाक्षरास्तेऽप्युक्ताः । एवं दुग्धसंज्ञा 'उ ऊ अं अः' एते प्रथम- तृतीयवर्गा दहन्ति । एतदप्युक्तम् । 'ओ औ अं अः' एते चत्वारस्तैः स्वरैः संयुक्तस्वरा: [ १० ३७, पा० २] प्रथम - तृतीय - चतुर्थवर्गाक्षरा दहन्ति । इत्येतदुक्तमपि पुनरुक्तम् । 'ऐ औ' एतौ द्वौ स्वरौ प्रथम- तृतीय - पञ्चमवर्गा दहन्ति । इत्येतदक्तम् । एतैर्दहनात्मकैर्यः संयुक्तोऽक्षरस्तं दहन्ति पूर्वाक्षरं वानन्तरमिति संयोगभावे सति ॥ ५६ ॥ एवं स्वराभिघात उक्तः । इदानीं वर्गाभिघातः -
बीओ य पढम- तइयं, पढम-तइया य जायदो (जे य दु?) चउत्थं । आलिंगियंति वग्गं, चउत्थ पुण पंचमं वग्गं ॥ ५७ ॥ [ १०३८, पा० १] द्वितीयो वर्गः प्रथमवर्गं तृतीयं चालिङ्गयति । तथा प्रथमवर्गस्तृतीयवर्गश्च द्वितीयवर्गमालिङ्गयतः (ति)। तथा प्रथमवर्गस्तृतीयवर्गश्चतुर्थवर्गमालिङ्गयति । तदुक्तम् - प्रथम - तृतीयौ दोविय 30 द्वितीयद्वयचतुर्थं [इ]ति । चतुर्थवर्गः पञ्चममालिङ्गयति । अत्र प्रथमवर्गः पृथिव्यात्मकः । द्वितीयो वाया (वा) त्मकः । तृतीय उदकात्मकः । चतुर्थ आकासा (शा) त्मकः । पचमः अम्यात्मकः । इत्येवं पचमहा [ ५०३८, पा० २ ] भूतात्मकं जगदि [ति ] ॥ ५७ ॥
P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org