________________
5
15
[ गाथा ७६-७९]
ये एते चतुर्विधा ब्राह्मणादय उक्ताः
9
1
तेष्वेव पूर्वोक्तवर्गेषु प्रथमो वर्गस्तृतीयवर्गा (र्ग)च पुमान् ज्ञेयः । द्वितीय- चतुर्थवर्गों स्त्रीसंज्ञौ । पञ्चमो वर्गो नपुंसकसंज्ञः । तत्र पुमांस्तु (स्त्रि) विधो बाल- तरुण - स्थविर इति । योषि[ १०४५, पा० २ ]दपि त्रिविधा बाला तरुणी स्थविरा चेति । नपुंसकमिति (मप) त्रिविधमेव बालं तरुणं स्थविरं चेति । स्त्री-पुं- [ नपुं] सकान्येतानि प्रत्येकं त्रिविधान्युत्तम: मध्यमाधमत्वेन द्रष्टव्यानि । विवेकमेषां वक्ष ( क्ष्य) माणलक्षणगाथया दर्शयिष्यति ॥ ७५ ॥
1
1
20
१८
तथा चैक(बं) कर्मभूमयः । देवाः प्रथमवर्गाक्षराः, अन्तरदीर्घ स्वरैर्युक्ताः । कर्मभूमयो मनुष्या भवन्ति । अन्तरदीर्घस्वराश्च 'आ ई ऊ । [१०४६, पा० १] एतेऽवय [वा ] उक्ता अपि स्फुटाः पुनरुताः । तृतीयवर्णाक्षराः अन्तरदीर्घस्वरैर्युक्ता अकर्मभूमयो भवन्ति देवाः । एषां कर्मभूभिजानां 10 अकर्मभूमिजानां योनि [:] स्वभाव[:] चेष्टा च वर्णाकृतिः प्रमाणमिति वक्तव्यानि । अन्तरदी (द्वी) पानां षट्रपंचास (श) तां एकोरुकादीनां प्रपञ्चो नेषधां (ऽनेकधा ? ) । तेषां च स्वनामनिर्देशा [त् ] परिज्ञानं कर्त्तव्या (व्य) मिति ॥ ७६ ॥
॥ जीवसमा[स]प्रकरणं समाप्तम् ॥
जयपाहुडनाम निमित्तशास्त्रम् ।
तह चेय कम्मब्भा (भू)मा, अकम्मभूमा य अंतरदी ( ही ) वा ।
दे कमेण स, सणामणिदे ( है ) सउ (ओ) जाण ॥ ७६ ॥
धातुस्सरा सहस्सा, कगादिवग्गाणुरासिया दुपए । बीओ दसम य सरो, चउप्पए खाइवग्गो य ॥ ७७ ॥
प्रश्ने प्रथम -[ प०४६, पा० २ ] तृतीय- पंचमवर्गाक्षर। णिध ( राधि) के प्रथम - तृतीय- पञ्चमवर्गाणामेवाक्षरा एकस्मिन् उकारेण धातुस्वरेण ह्रस्वेन युक्तो (क्ताः) तेषामेवान्यतमस्य प्रतो वाऽनन्तरमवस्थितेन द्विपदजीवचिन्ता विज्ञेया । प्रभे द्वितीयवर्गाक्षरबहुले द्वितीय आकारो दशम औकारो(र)स्तयोरन्यतरेण द्वितीयवर्णाक्षरेषु युक्तेषु द्वाभ्यां वा चतुष्पदचिन्ता विज्ञातव्या ॥७७॥
अपयाणं घ झढा खलु, पयाकुलयाण (लाणं च ) धभव हा चउरो । चउरट्ठमबारसमा, [१०४७, पा० १] सरा य दोपहंमि सामण्णा ॥ ७८ ॥
झ बहुले प्रश्न ईकारे ऐकारे अकारेण च सविसर्गेण एभिस्तु (खि) भिः स्वरैर्युक्तेषु । एषां चान्यतमाक्षरस्यानन्तराप्रकान्तस्वराणामन्यतमोऽप्रतोऽनन्तरमवस्थिते अपदा ज्ञेयाः । भव हा चत्वारः, एतैरेव स्वरैस्त्रिभिर्युक्ताः पूर्वोक्ता ( स ) न्यायेन पादसंकुलाः प्राणिनो शेया 26 इति ॥ ७८ ॥
जइ पढम-तइय-पञ्चम-वग्गे पण्हक्खराइ दीसंति ।
तो दुपय-जीवचिंता, चउप्पयाणं पि [ब] उत्थे ॥ ७९ ॥
अन्य[प० ४७, पा० २][६]पि परिपाट्या उक्तमपि किञ्चिद्विशेषमधिकृत्योच्यते- प्रथम वर्गस्य तृतीयवर्गस्य पञ्चमघर्गस्य च सम्बन्धिनो यदा प्रश्नाक्षरा बाहुल्येन दृश्यन्ते तदा द्विपदजीव20 चिन्ता ज्ञातव्या । द्विचतुर्थवर्णाक्षराणां बाहुल्ये प्रभुपदा ज्ञेय[ : ] ॥ ७९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org