________________
प्रश्नव्याकरणाख्यं
भवणवइ - वाणवंतर - जोइस-वेमाणिया तहा देवा ।
सि दस अट्ठ पंचय, व (बा)रस णव पंच य वियप्पा ॥ ८० ॥
दश प्रकारा भवनवासिनः, तद्यथा - असुर-नाग- विद्युत् - सुवर्णा ऽग्नि-वात- स्तनितो -दधिद्वीप - विकुमाराः । अष्ट प्रकारा व्यन्तराः - किंनर - किंपुरुष - [ १०४८, पा० १ ] महोरगा (ग) - गान्धर्वयक्ष-राक्षस-भूत-पिशाचाः । पश्च भेदा ज्योतिष्काः - सूर्य-चन्द्रमसो- ग्रह-नक्षत्र-प्रकीर्णतारकाश्च । s वैमानिका अनेकप्रकाराः - सौधर्मेशान - सनत्कुमार- माहेन्द्र ब्रह्मलोक - लान्तक - महाशुक्र - सहस्रारआणत-प्राणत-आरण-अच्युताद्या द्वादशकल्पोपपन्नकाः । अपरे नवभैवेयकाः- अधोमध्यमोपरिविभागस्थाः । तथाऽनुत्तरविमानवासिनः पञ्चप्रकाराः - विजय - वैजयन्त - जयन्ता - पराजिताः सर्वार्थसिद्धसंज्ञाः । एते स्वभावनिर्देशतो विज्ञातव्याः ॥ ८० ॥
सिद्धाण आदिवग्गो, देवाणं होंति तिण्णि वग्गाओ ( उ ) ।
दो चेव मानुषा (सा), [ १० ४८, पा० २] सेसा तिरियास (ण) वग्गा हु ॥ ८१ ॥
[ गाथा ८०-८५]
लोका व्यवस्थिताः सिद्धा अशेषविमुक्ताश्व अकार बहुले प्रश्ने । [ क च ट बहुले प्रश्ने ? ] वैमानिका देवा ज्ञेयाः । त प बहुले प्रश्ने मनुष्या ज्ञातव्याः । यश बहुले प्रश्ने उत्कृष्टाति (स्ति) र्यगतयो ज्ञेयाः ॥ ८१ ॥
दुपयक्खरे दिट्ठे, सदुपयक्खरा मणुस्साणं ।
जे पुण चउप्पयाणं, ते नियमा होंति देवाणं ॥ ८२ ॥
द्विपदाक्षराः । के ते ? प्रथम - तृतीय- पञ्चमवर्गाक्षराः । एतद्बहुले प्रभे मनुष्या द्रष्टव्याः । अकर्मभूमिकान्तरद्वीपकाश्च । चतुर्थ[ १०४९, पा० १ ] वर्त्ता ( ? ) याचतुष्पदाक्षराः, ते (तै: ?) उत्तरखरयुक्तैर्भवनपतिथ्यन्तरा ज्ञेया इति ॥ ८२ ॥
अपदानं जो गमओ, सो चेव य होंति नारयाणं पि । बहुपायाणं तइओ, सर (सा) वयवो होइ पक्खीणं ॥ ८३ ॥
१९
अपदाक्षरा घझ ढ पूर्वोक्ताः । द्विपद- योनौ लब्धायां धन व हा नामत्यवसोय (?) त्वाभिव्यञ्जको भवति । तदा पक्षमे (क्षिणो ?) सत्त्वा भवन्ति ॥ ८३ ॥
मणुअक्खरेसु मणुआ, इत्थीए सेसएस नायबा । हस [स]रायणा, सेसा ल (लु ) क्खा सरा सबे ॥ ८४ ॥
मनुष्याक्षराः प्रागुक्ताः । विशेषोप [ १०४९, १० २ ]दर्शनार्थं पुनरुपन्यासः । प्रने मनुजाक्षरबहुले मनुजा' ज्ञेयाः । के ते मनुजाक्षराः ? । प्रथम- तृतीयवर्णप्रतिबद्धाः । द्वितीयवर्गाक्षरबहुले प्रभे स्त्री ज्ञातव्या । ह्रस्वस्वराः, के ते ? अ इ उ ए एते पञ्च (१) स्निग्धाः । एतद्बहुले प्रश्ने पुरुषा [आ] देश्या: । शेषाः दीर्घाः सप्त स्वराः । एतद्बहुले प्रभे स्त्रिया (यो) वक्तव्याः ॥ ८४ ॥ खख्घ (घ१) मादिणो य वग्गा, पंच य अणुणासिया भवे लुक्खा । णि कगादिवग्गा, तत्थ य कज्जं तु सयणगया (१ यं) ॥ ८५ ॥
I
Jain Education International
For Private & Personal Use Only
10
15
20
25
20
www.jainelibrary.org