________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा ८६-९०] द्वितीय-चतुर्थ-पञ्चम-वर्गा एते त्रयो वर्गा रुक्खा(रूक्षाः)। प्रथम-तृतीयवर्गों[स्निग्धौ] । स्निग्धवर्गाक्षरबहुले प्रश्ने स्व-जनसम्बन्धे कृते कार्य द्रष्टव्यम् । रूक्षाक्षरबहुले प्रभे पर-जनसंबन्धे कृतं कार्यं द्रष्टव्यम् ॥ ८५ ॥ एतदेवाह - .
परजणकयं [प० ५०, पा० १] च कजं, मुणेह सब लुक्खएसं(क्खरेसु) पि(?) । मिस्से पमयासहियं, कजं तह [पुत्तभंडकयं ॥ ८६ ॥
रूक्षाक्षरबहुले प्रश्ने पर-जनकृतं कार्यम् । स्निग्धरूक्षाक्षरबहु[ले] प्रश्ने प्रमदासंयोगार्थे भार्यापुत्रकार्य च ज्ञातव्यम् ॥ ८६ ॥
पढमक्खरेसु बाला, मज्झेसु य जोवणंमि वटुंता ।
अतिगएसु अ थेरा, जीवा पण्हेसु णायवा ॥ ८७ ॥
प्रथमवर्गाक्षरबहुले प्रश्ने बाला[:], पुमा(मान्) स्त्री नपुंसकं च भवति । तृतीयवर्गाक्षरेध्वधिकृतेषु दृष्टेषु एतान्येव स्त्री-पुं-नपुंसकानि सयौवनान्यादेस्या(श्या)नि । पञ्चमवर्गाक्षरा(रे)ध्वधिकृतेषु दृष्टेषु ब(कृ)द्धानि द्रष्टव्यानि । द्वितीय-चतुर्थवर्गाक्षराधिके दृष्टे एतान्येव मध्यमवयान्यादेश्यानि ।। ८७ ॥
सामा कण्हस्सामा, गोरी णीला य रत्तसामाचेव( मा य ?) । एवं पंच [प० ५०, पा० २] वि वग्गा, कमसो पण्हंमि य विभत्ता ॥ ८८ ॥
प्रथमवर्गः स्या(श्या)मः। द्वितीयो वर्गः कृष्णश्यामः । तृतीयो वर्गो गौरः । चतुर्थो वर्ग(गो) नीलः । पञ्चमो रक्तश्यामः। एवं पञ्चाप्येते वर्गाः क्रमस(शः) प्रविभक्ताः । ए[ते]षां मध्ये येषां [वर्णानां ] बाहुल्यं भवति तैः वर्णः (ण)निर्देश्य(शः) कार्यः ॥ ८८ ॥
जारिसय(य) परपक्खं, संजुत्ता तारिसा तहिं सामा । हीणा समाऽहिया वा, सेसा परपक्खसंजुत्ता ॥ ८९ ॥
यादृशः परपक्षः। कोऽसौ परपक्ष ? इत्यभिहन्ता भण्य[ते] । तस्याभिहन्तुः यादृशा रूकस्या(क्षश्या)माद[प० ५१, पा० १]यो वर्णा येऽभिहता[:] तादृश्या(शा)स्ते ज्ञेयाः । हीना(नाः) समा [अ]धिक्य(का) वा ते वर्णास्त(स्त्रि)विधाः । तत्र हीना आलिङ्गिताः, समा अभिधूमिताः, अधिका दग्धाः । परपक्षग्रहणेन च पूर्वाभिहता आलिंगिता [अ]भिधूमिता दग्धाः ॥ ८९ ॥
॥ मनुष्यप्रकरणं सप्रपञ्चं समाप्तम् ॥
पक्खी दिढे सत्तमसरे य वग्गे य पढमए जलया । दसमसरे य कवग्गे, थलया पखी(क्खी) हु णायबा ॥ ९ ॥
सप्तमखरः एकारः । प्रथमवर्गो अकार(र.), तस्यामधि(स्याधिक्ये ?)के प्रश्ने जीवयोनौ प्रामधे(लब्धे) जल[प० ५१,पा० २]जः पक्षी ज्ञेयः । दशमस्वर औकारः कवर्गप्रहणेन ककारः • केवल उच्यते । औकारे ककारस्योपरिगतो-ऽग्रतोवाऽनन्तरमवस्थिते जीवयोनौ लब्धायां थलजाः । पक्षिणो ज्ञेयाः ॥ ९ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org