________________
२१
[गाथा ९१-९५]
प्रश्नव्याकरणाख्यं । नवमसरे वग्गंमि, तइऍ पक्खिणो तहा जलया । थलया बारस अट्टम, सरे चउत्थे टवग्गंमि ॥ ९१ ॥
नवमखर उ(ओ)कारस्तृतीयवर्गचकारस्योपरिगतोऽग्रतो वाऽनन्तरमवस्थिते जलजाः पक्षिणो ज्ञेयाः। द्वादशमस्वरः अकारः सविसर्गः, अष्टमखरः ऐकारश्चतुर्थवर्गः टकारः। टकारेण च स्थलजाः पक्षिणो ज्ञेयाः पूर्वोक्तन्यायेनेति ।। ९१ ।।।
अणुणा[५० ५२, पा० २ सिएसु पंचसु, तीसु य धाउस्सरेसु णायवा । पक्खीओ कुकिआ खलु, वायसगिद्धा य चडया य ॥ ९२ ॥
ङ ब ण न म बहुले प्रश्ने एषामन्यतमे धातुखरामयोऽन्यतमयुक्ते जीवयोनौ लब्धे पक्षिणो ग(हि)ता[:] भा(चा?)सादयश्चटका गृध्रा वायसाश्च ज्ञेयाः। धातुस्वराः के? उऊअंइत्येते त्रयः।।९२॥
॥ सप्रपञ्चं पक्षिप्रकरणं समाप्तम् ॥
सं(सिं)गी कचाइवग्गे, गजा[इ]वग्गे चउप्पया ख(खु)रिणो । दुस्स[र]सरा हु सबे, सिंगीखुरीण तु सामण्णा ॥ ९३ ॥
ककारस्य चकारस्योपरिमतो(गते)न चतुर्णा हवखराणामन्यतमेन तयोरेव ककार-चकारयोरगतोवाऽवस्थितेन, ना [५० ५३, पा० १] नरा[:] शंगिणश्चतुष्पदा ज्ञेयाः । के ते हस्वस्वराः ? अ इ उ ए । अधरस्वरेण ऐकारेण औकारेण च युक्तस्य ककारस्य चव(च?)कारस्य वा तवो(तो)-15 ऽर्वाक् स्थितयोः एकारौकारयो आरण्याः शृंगिणो ज्ञेयाः। गकारस्य जकारस्योपरिगतो हस्वस्वराणामन्यतमेग(न) तयोरेव गकार-जकारयोरन(प्र)तो वाऽवस्थिते खुरिणच(श्च)तुष्पदा ज्ञेयाः। गकारे जकारे वा अधरस्वरसंयुक्ते खुरिणश्चतुष्पदा ज्ञेयाः । गाथयाऽनुक्तमप्येत[द्] व्याख्यातम् ॥१३॥
बितिउ(ओ) दसमो य सरो, खछादिवग्गंमि चेव दंतीओ।
अणुणासिएसु पंचसु, णहिणो धातुस्सरेसुं च ॥ ९४ ॥ . . द्वितीय [प० ५३, पा० २] आकारः, ऊ(औ)कारो दशमः, खकार-ठ(छ)कारस्योपरि गतस्तयोरेव ख-छयोरप्रतो वा व्यवस्थिते आकारे औकारे वा दन्तिनो ज्ञेयाः । ऊ बण न मे सुषु) पञ्चसु धातुस्वरयुक्तेषु ऊ अ ण न मा नां वाऽग्रतोऽनन्तरमवस्थितेषु नखिन्नो(नो) ज्ञेयाः । धातुखराः उ ऊ अं॥ ९४ ॥
घझ ढे.सु होइ दाढी, दंती तह वस(ध न) व हे सु णायबा । . चउरट्ठमबारसमस(स्स)रो य दोण्हं पि सामन्ना ॥ ९५ ॥
घझ ढा नामुपरिगते इ(ई)कारे [प०५४, पा० १] ण(ऐ)कारे सविसर्गे च(अ)कारे घझ ढा ना मप्रस्थितेषु वा ईकारादिषु दंडि(ष्ट्रि)णः सूकरादयो द्रष्टव्याः। धन व हा नामुपरिगते(तै)स्तैरेव समि(म)स्वरैरप्रतो वा व्यवस्थितैर्दन्तिनो द्रष्टव्याः । के त्रयः खराः १ ई ऐ अः ॥ ९५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org