________________
जयपाहुडनाम निमित्तशास्त्रम्। . [गाथा ९६-१०० ] दिढे चउप्पयंमि य, पण्हे जय दीसए उपरि मत्ता। तो सिंगिणो ह भणिया, खुरिणो अह मत्तया होति ॥ ९६ ॥
गोर्विकारः क्षीरदध्यादिकः जीवावयव एव गाथया अनुक्तोऽपि द्रष्टव्यः । [५० ५४, पा. २] शृंगिषु सिद्धेषु अराक्षराभिव्यञ्जको न(त)द्विकारो ज्ञेयः । चतुष्पदयोनौ लब्धे यदोपरिमात्राबाहुल्यं 5 दृश्यते तदा शृंगिणो ज्ञेयाः। तस्मिन्नेव चतुष्पदयोनौ लब्धे यदा अधोमात्राबाहुल्यं दृश्यते तदा खुरिणो ज्ञेयाः । तस्मिन्नेव चतुष्पदयोनौ लब्धे उकारबाहुल्यं खुरिणो ज्ञेयाः । ऊ(औ?)काराकारयोस्तुल्ययोउ(रु)परिगतस्य साअ(सर्प?)योनिः । (औ)कारश्चो(स्यो)परिस्थितस्य नखिन्नो(नो) ज्ञेयाः। [५० ५५, पा० १] तत्रोत्तरेणाधरेण दृष्टेनोत्तमं नखिनं खुरिणं वा लक्षयेत् । अधरेणावसं(धमं ?)नखिनं खुरिणं वा लक्षयेत् ] ॥ ९६ ॥
॥ चतुष्पदप्रकरणं समाप्तम् ॥
सिंगिससारमा ?) किण्हादी, हत्ति(दन्ति)समा राइला(नायरा?) मुणेयवा । सेसा तिणि वि वग्गा, वण्णंतरियाण सप्पाणं ॥ ९७ ॥
येषु शंगिणोऽभिहतास्तेष्वेवाकृष्णपौरा द्रष्टव्याः । उत्तरस्वरैर्नागराः, अधरस्वरैरारण्याः । येषुदन्तिनोऽभिहतातेष्वेव णियष्ट(?) द्रष्टव्याः। शेषा तोवकारेणा(१)[५० ५५, पा० २]यपि(अव?)॥ शिष्टानां भवहा नां बाहुल्ये वर्णान्तरिको(का.) चित्रकादयः सर्पा द्रष्टव्याः।.........लब्धायां अपदेषु च लब्धेषु, एवंविशिष्टो वाच्य इति ॥ ९७ ॥
॥जीवचिन्ता समाता ॥
अध तत्थ धाउचिंता, सा दुविहा होइ आणुपुबीए ।
धम्मा[5]धम्मा [य] तहा, धम्म(म्मा) लोहं अलोहं च ॥ ९८ ॥ ० धातुचिन्ता द्विविधा भवत्यानुपूर्व्या धाम्या [अधाम्या] च । तत्र धाम्या लोहलक्षणा, . अधाम्या मुक्ताप्रवालादिलक्षणा ॥ ९८॥
कंचणरययं तमं, तउ सीसं आर कंस लोहं च ।
लोहं अट्ठवियप्पं, प्प(प)धाण तह अप(प्प)हाणं च ॥ ९९ ॥
काश्चन, रजताना (रजतं), [५० ५६, पा० १] तानं, अधुः सीसकं-बंग, आर-(प्रोम रीरिका वृत्तं लोहं वा, कसं कृष्णलोहानिसहमित्यष्टभेदम् । उत्तरा[क्षर]बहुले प्रभे लोहमुत्तमं सुवर्णादि ज्ञेयम् । अह(ध)राक्षरबहुले प्रश्ने लोहमधमं त्रपु-सीसक-कृष्णलोहादि ॥ ९९ ॥
इटा य मट्टिया सक्करा य धम्मा इमे य लोहा य । रयणा यः पवस पुडवि मट्टिया चेव जो घम्मा ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org