________________
[गाथा १०१-१०५] प्रमव्याकरणाख्यं
२३ इष्टका स्थूरकर्परा, [मृत्तिका], स(श)कराश्च धाम्याः । त्रीण्येतान्यपि । लोहामि(नि)। रत्नाति(नि) पाषाणा[:], पृथीवि(वी), मृत्तिका चाधाम्या धातवश्चत्वारः ॥ १० ॥
रयणा य इदंनीला, मरगय तह वेरुलीयजाजी(ती)या ।
अयकंत-सूरकंता, [प०५६, पा० २] चंदकंता य नायवा ॥ १०१ ॥
इन्द्रनील-महानील-मरक्त-वैडूर्याः, अयस्कन्ताः, सूर्यकान्ताः, चन्द्रकान्ता च(श्च) रत्न- । विशेषा शेयाः ॥ १०१ ॥
मोत्तिय-पवालमाई, भवंति एवं विहा तहा] अन्ने । ते स्सा(सा)रा णिस्सार(रा), य होंति पुण संखमादीया ॥ १०२ ॥
मौक्तिक-प्रवालाः। एवंविधा[:] तथाऽन्ये सङ्खादतियो (पि शंखादयो) विमलकारादय[:] ते सारा असार(ग)श्च । तत्रोत्तराक्षरबहुले प्रश्ने धातुयोनौ लब्धे ससारा मुक्ता-प्रवालादयो । शेयाः । अधराक्षरबहुले प्रभे निःसारा विमल-संख(शङ्ख)-मु(शु)क्ति-कपर्दकप्रभृतयः ॥ १०२॥
सीय-दहाय[स]मुदा(हा),णदी तडागा [५० ५७, पा० १]तहेव पम्मध(स्सव)णा। एकेकं तं दुविहं, थिरं चलं चेय नायवं ॥ १०३ ॥
सीतजला(? शीवहदा नि समुद्रा नदी तटाकानि प्रतिषणमेकैकम् । तेषां द्विविधंस्थिरं चलं चेति । तत्र स्थिरमवहमशोश() चोत्तराक्षरैः द्रष्टव्यम् । यद्वा वहति शुष्यति च तच्चल-15 मधराक्षरैष्टव्यम् । नामाक्षरलावे(प)न वस्तु-विचार-स्थानं सन्निसा(वेशा)दि क्षेयम् ॥ १०३॥
उण्हंगारा तह मोमुणा(मुम्मुरा) य अण्णा य एवमाईया।। उक्का विज्जा(जू) अव(स)णी णिग्घाउ(ओ) सूरकताउ ॥ १०४ ॥
उष्णा[]गाराश्च मुमु(M)रप्रहणेन कुकूलमुच्यते । एतौ च धाम्यधातुसंज्ञौ वाक्याझरैतिप० ५७, पा० २]व्यौ । उल्का विद्युदशति(निः) निर्घातः सूर्यकान्तं पञ्चैते अधाम्यधातु- 20 सम्झाः । वाक्याक्षरो(र)नामतो शेयाः ॥ १०४ ॥
एसा(गा?) पत्थरजी(जाई), से(सा) सवियप्पा पधाण अप्प(पोहाणा।
सा परिकमि(म्मि)[य अपरा, णाअधं(बं) जं जहिं कमइ ॥ १०५ ॥
पाषाणजातिचामान्यावेका पाषाणजातिः । सा द्विमेदा भवति । प्रधाना अप्रधानाच (च) । तत्र उचराक्षर(२) परिकर्ममि)ता पाषाणभतिद्र(जाविष्टव्या। अमधानाश्च (च) 3 अभटाक्षः अपरिकर्म(मि?)तपाषाणजाति()ष्टम्या। [२०५८, पा० १] अप्रधाना च । यथायोगं व. स्तु(स्त लंभ कार्य: स्वनामनि। परिकर्मिचा[]कघदिता।देशतश्च विज्ञातव्या अवंत्याद्या भारता[] क्षेत्राः। द्रोणमुखाः, के ? यत्रागम्य यानपात्रान(ण्यवविधते(म्ते) ते देशा द्रोणमुखसंहाकरा: (क)। खेटका, के ? प्रदेशबहुले भूभागे यो निवसते. जनपदः स खेटकसंजा। पुधिया एते भेदा भवन्ति । व्याख्यामि मृत्तिकाभेदमिति वक्ष्यमाणोपन्यासः ॥ १०५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org