________________
5
10
15
जयपाहुडनाम निमित्तशास्त्रम् । [ गाथा १०६ - १११ हरियालमब्भपडलं, [१० ५८, पा० २] मणसि (स्सि ) ला पारयं च बोधवं । तह ( ) पारदो वि य, मदू (ट्टि) यभेदा मुणेया ॥ १०६ ॥
हरितालम्, अभ्रपड (ट) लम्, मनःसि (शि)ला, पारय (दं), चूर्ण पारत (दं) । मृत्तिकाभेदाः पञ्च । तत्र चूर्णपारत (द) इति द्वितीयपार [द] जाति चूर्णाकारं द्रष्टव्यम् ॥ १०६ ॥
पहक्खरेहि एते, णायचा जे जहा समुदि (दि)ट्ठा |
अधरोत्तरक (क्क) मेण व, सणामनिद्दो ( है ) सतो यावि ॥ १०७ ॥ प्रभाक्षरैरेतैर्यथोक्ता भेदा विज्ञेयाः । यदा ( था ) एषां प्रधान्य ( नताs) प्रधानता उत्तराधरक्रमेण ज्ञेया । यावत्स्वनामनिर्देश इति ॥ १०७ ॥
छठथ फाघ झ[ढा] वि य, दिट्ठे धाउंमि होइ धम्माओ । अट्ठक्खरा हु एते, सेसमधम्मख ( ख ) रा स ॥ १०८ ॥
20
२४
छठ थफा (फ) घ झढा नामेषा[मष्टा]नां बाहुल्येन धातुयोनौ लब्धायां धातुद्र (द्र)ष्टव्य (व्यो) धाम्यः । शेषाश्च [५०५९, पा० १] 'रषध भ व हा' इत्येते षड् गृह्यन्ते । ना (ता) न्येव धातुयोनौ लब्धायां एषां षण्णां बाहुल्येन धातुरधाम्य आदेश्य इति ॥ १०८ ॥
पढमेकारवररस ( रसवार) समसरे य कणयं तु क ख ग घे सुं च । पंचट्ठमयसरेसुं, पढमेऽणुणासिए य तउं ॥ १०९ ॥
पंढ(प्रथ)मस्वर अकारः, एकादशस्वर : अकारः सानुस्वारः, अकार: सविसर्ग (र्गो) द्वादसं(श)स्वर: । एतद्बहुले प्रश्ने धातुयोनौ लब्धे कनकं ज्ञेयम् । क ख ग घ (घा) नामन्यतमस्योपरिगतो (ते) नैतेषामन्यतमेन स्वरेण कनकमेव ज्ञेयम् । कखगघा नामन्यतमाक्षरेण ऐकारेण युक्ते धातुयोनौ लब्धायां त्रपु ज्ञेयम् ॥ १०९ ॥
च छ ज झ य र ल व एसु य, रययं बीयस (रस) रसत्तमेसु च ।
• अणुणासिए य वितीए, छट्ठे य सरे [ १०५९, पा० २ ] हवइ सीसं ॥ ११० ॥ चछजझ [य] लवेषु च प्रने बहुदुष्टे ( ले ? ) ध्वेषामेवान्यतमाक्षरे द्वितीयखरेण सप्तम'स्वरेण च युक्ते धातुयोनौ लब्धायां रजतं ज्ञेयम् । च छ ज झ [य] र ल वे षु च, च, [ए]षामन्यतमाक्षरा(र) बहुले प्रभे अनुनासिके च द्वितीये धातुयोनौ लब्धायां ज (ऊ) कारेण च युक्ते शीशकं 25 ज्ञे [ प ० ६० पा० १ ]यम् ॥ ११० ॥
ट ठ ड ढई कारस्मि (म्मि) य, तंबं कंसं पुण त थ द ध (धे) सुं च ।
प फ ब भ णवमे यं सरे, चउत्थ अणुणासिए आरं ॥ १११ ॥
ट ठ ड ढ (ढा) नामन्यतमाक्षरबहुले प्रश्ने चतुर्थवरेण युक्ते धातुयोनौ लब्धायां ताव ( ) - मादेश्यम् । तथा इमो (?) त थ द धा नां पञ्चानां बहुले प्रश्ने, तथ दधानां वाऽन्यतमाक्षरे30 [प० ६०, पा० २ ]ण चतुर्थवरेण युक्ते कंसमादेश्यम् । च (१) फ ब भ इत्येषां पञ्चानामन्यतमाक्षर - बहुले प्रश्ने तेषामेवान्यतमाक्षरेण नवमस्वरेण उ (ओ) कारेण युक्ते धातुरादेश्य आरं ब्रह्म रीरिका लोहं वा ॥ १११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org