________________
[गाथा ११२-११७] प्रश्नव्याकरणाख्यं · हत(व)इ मकारे लोहं, दसमसरे अट्ठमंमि वग्गंमि ।
एते उ धम्मभेया, अधम्मभेया इमे वोच्छा(च्छं) ॥ ११२ ॥
मकारेबहुले प्रश्ने शकारोऽष्टसा(मा)क्षर(र.) तद्बहुले च, औकारः दशमः स्वरः, तेन तु युक्ते मकारे शकारे वा धा.............
................*न पवालं हेममातिण्णो(?मोत्तियं)। कंतमाण(सं मणिं च)कायं सीसट्ठाणं चाय(च?) नीसासं(रं)॥ ११३ ॥
अधाम्यधातुयोनौ लब्धायां रजताक्षरा ये उक्तास्तेषु दृष्टेषु मौक्तिकं द्रष्टव्यम् । सुवर्णाक्षरा ये उतारतेषु दृष्टि(दृष्टेषु?) स्वराश्च येऽभिहिता तेख(ध्व)धाम्यधातुयोनौ लब्धायां प्रवालकं वक्तव्यम्। कंसाक्षरा येऽभिहिता स्वरयुक्तो(क्ता) आ(अ)धाम्यधातुयोनौ लब्धायां तेषु मणयो निसा(स्सा)रा सातव्याः । कायमादिका येव(प्व)क्षरेषु सीसकं द्रष्टव्यम् । तेष्वेव अधाम्यातुयोनौ लब्धायां ॥ निःसा[राम]मणयो वि[म]लकादयो विज्ञातव्याः ॥ ११३ ॥ [प०६१, पा० २]
॥धातुप्रकृतिः समाप्ता॥ धम्ममि दिट्ठपुबे, [घडियम] घडियं च तत्थ णाय ।
दुविहं च होइ तं पुण, णाणय अण्णाणयं चेव ॥ ११ ॥
धाम्यधातौ दृष्टे तद् घटितमघटितं चेति । यच्च घटितं त[] द्विविधम् - केयूररूपक- । द्रमावि, यत्तक(यञ्च) [नाणकम्] । अनाणकम् - कुंडलनूपुररसनाकेयूरकटकादिकम् ॥ ११४ ॥
दिटुंमि पाणयंमि [५० ६२, पा० १] य, सम्मिस्सं होइ [तह य] उम्मिस्स। इतरं पि होइ दुविहं, आहरणं भायणवि[य]प्पं ॥ ११५ ॥
अक्षरलब्ध्ययातके (लब्ध्यंकिते?) नूपुरादौ नाणके।तद्व(च) नाणकं द्विविधम् - मिश्रम मिश्र चेति । तत्र मिश्रं सुवर्णरजतताप्रैखिते(त्रिभिरिती)रेषां द्वयेन वा यत् क्रियते तन्मिश्रम् । । यत्सुवर्णेनैकेन रजतेन वा क्रियते नाणकं तदमिश्रम् । सुवर्णापि० ६२, पा० २ दिद्विविधं भांडक्ष(क)तमाभरणं चेति ॥ ११५ ॥
आभरणंमि य दिढे, तं दुविहं देवमाणुसाभरणं । हिट्ठमि(टिम)उवरिमकाए, एकेकं तं पुणो दुविहं ॥ ११६ ॥
अक्ष[रलाभेनाभरणं यद् दृष्टं तद् द्वि[वि]धमाभरणं देवामरसीसातुपाहरणावाता (?देवा- 2 भरणं मानुषाभरणं वा ।) तत् पुनर्द्विविधम् - एकैकम् - अधाकाय(यि)कं उपरिकायिकं चेति । तदुपरिष्टाढे(द्वि)शेषत[:] कथयिष्यामः ॥ ११६ ॥
पञ्चुय-पपुवयं(मपञ्चुय) वा, एकेकं तं पुणो दुहा होइ ।
पच्चोविए वि दिढे, मोत्तिय-माणिक-उम्मिस्सी ॥ ११७ ॥ * अत्र मूलादर्शे एका संपूर्णा पंक्तिरक्षरशून्या स्थिता लभ्यतेऽतोऽस्या गाथायाष्टीकायाः कियान् भागस्तथैवानेतनगाथायाः प्रथमः पादो विनष्टः । • आदर्श मोत्तिवं अमाणिकमम्मिस्सएण' इति बहुविकृतपाठो दृश्यते।
नि.शा.४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org