________________
२६
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा ११८-१२३] यदाभरणमधःकायिकमौपरिका[प० ६३, पा० १]यिकं च । त[] द्विविधमुक्तम् । प्रत्युष्ट(त)मप्रत्युप्तं च । तदेकैकं पुनः द्विविधम् । प्रत्युप्तमिति संश्लिष्टमणिमौक्तिकं कटकायाभरणमुच्यते । पूर्वोक्तहेममौक्तिकाक्षरबहुले प्रश्ने प्रागुक्तन्यायेनैव प्रत्युप्तं ज्ञेयम् ॥ ११७ ॥
उवरि[य]णवण(ण्ण)सहिया, उट्ठा(दड्डा) मत्ताउ जा य दीसंति । । आभरणं जाणिज्जा, उवरि श(स)रीरंमि देहि(ही)णं ॥ ११८ ॥
प्रश्नाक्षराणां उपरि दुग्धमात्रा दृश्यन्ते तदाऽऽभरणमवगच्छ, उपरि शरीरस्य देहभृतामिति ॥ ११८॥ . . . . .
अहराओ अहरेसुं, मत्ताओ जारिसाओं तारिसयं । [५० ६३, पा० २] सं(तं) ठाणं [प]ण्हंमि य, धाउविसेसेण नायबं ॥ ११९ ॥
अधराधिकाक्षरप्रश्ने अध:कायिकमाभरणं ज्ञेयम् । उत्तराक्षरबहुले प्रश्ने उपरिकायिकमाभरणं ज्ञेयम् । अधोमात्राधिकप्रस्त(ने) अधःकायिकमाभरणम् , तिर्यग्मात्राधिकप्रश्ने तिर्यग्भागे. नं (ऽलं)कारो ज्ञेयः । ऊर्द्धमात्राधिके प्रश्ने शरीरस्योर्द्धभागे ज्ञेयं धातुविशेषेणेति ॥ ११९ ॥
दिढे मणिमि पच्चोवियम्मि जीतव(जाती य?) होइ] इतरं वा ।
जातीए माणिकं, पत्था प० ६४, पा० १]रजाती विजातीए ॥ १२० ॥ 11 दृष्टैर्मणिभिः प्रद्यु(त्यु)प्तैः पूर्वन्यायेनैव यैरक्षरैः सारा उक्ता मुक्तादयो मणयः, तैः सारमणिप्रव्यु(त्यु)प्तमाभरणं ज्ञेयम् । यैश्च नि(निः)सारा विमलकादय उक्तास्तैः प्रश्ने दृष्टे(ट)नि:सारैः] प्रद्यु(त्यु)प्तमाभरणं ज्ञेयम् ॥ १२० ॥
तम्मिख(तं पि य खा)यमखय(खाय), जं तत्थ[ख]यं पुणो वितं दुविहं । . दुवय(ए) चउप्पए वा, दुपए पखी(क्खी) मणुस्सो वा ॥ १२१ ॥ 20 तदाभरणं वि(द्वि)विधं खातमखातं चेति । धाम्यधात्वक्षरबहुले प्रश्ने [प०६४,पा० ३]जीवा
क्षररहिते अखातमाभरणं ज्ञेयम् । जीवाक्षर उक्ते च खातमाभरणं ज्ञेयम् । तत्र जीवाक्षरैः पक्षिणो मनुजाश्च ज्ञेया[:] । चतुष्पदजीवाक्षरैती नखी शृङ्गी खुरी वा ज्ञेयः । पूर्वो(वा)क्षरने(भे)देन पूर्वोक्तन्यायेन च ॥ १२१ ॥
दिढे चउप्पये गामवासिणो रण्णवास(सि)णो चेव । । ४ . दंती सिंगी य खुरी, णही य दाढी-य वा होज्जा ॥ १२२ ॥
- दृष्टे चतु[प]दे, के ते चतुष्पदाः ? द्विविधा:-ग्रामवासिनोऽरण्यवासिनश्च । पूर्वोक्तास्ते दन्ती शृङ्गी खुरी नखी दंष्ट्री चेति पञ्चविधाः । पूर्वोक्तन्यायेन स्वैःस्व(स्वै)[५० ६५, पा० १] क्षरैः शेयाः ॥ १२२ ॥
पच्चोविए वि दिटे, जो गमउ(ओ) देवमाणुसाभरणो । ....सो.चेव य सविसेसो, णायचो भायणेसुं पि ॥ १२३. ॥ .
प्रत्युप्तेऽपि दृष्टे यैरक्षरैर्देवानां मानुषाणां वा आभरणानि दृष्टानि तैरेवाक्षरैः प्रने दृष्टे भाजनान्यपि शेयानि । हेमाद्यक्षरैश्च हेमानि कृतानि ज्ञेयानि । यैरक्षरैस्तानि बोद्धव्यानि ॥१२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org