________________
[ गाथा १२४ - १३०1
प्रश्नव्याकरणाख्यं
धाउस्सराणुणासी, छिद्दा णिढि (च्छि ) द सेसया वण्णा |
छिद्देसु जाण छिद्दे, णि(मि ? )स्सेसु य खुम्मियं दी (द) बं ॥ १२४ ॥ धातुखरौ द्वौ उकारो (र-ऊ) कारौ, ङ ञ ण न माः पञ्चानुनासिकाः, छिद्रा [:] । प्रथर्मा[प० ६५, पा०२] वर्ग: तृतीयवर्णैश्चान्या (न्त्या ?) यागाधेया ( यरलवा ?) वक्ता (र्णा ?) नि (छि? ) द्रा ये च द्रष्टव्या [:] । द्वितीय-चतुर्थवर्गों निछिद्रो (द्रौ ) द्रष्टव्यौ । छिद्राक्षरबहुले प्रभे छिद्रे (द्रो) धातुरादेश्यः । घना - : क्षरबहुले घन (नः), छिद्राछिद्रेषु मिश्रेषु दृष्टेषु स्थुमितं धातु द्रव्यमादेश्यम् ॥ १२४ ॥ ॥ धातुयोनिः समाप्तः (सा) ॥
रुखा (क्खा) ग (गुच्छा गुम्मा, लया य वल्ली य पवया चेव । तण[१० ६६, पा० १ ]वलय-हरित - ओसहि - जलरुह - कुहणा भवे मूले ॥ १२५ ॥ वृक्ष - ग (गुच्छ - लता - गुल्म- बल्मी (ल्ली) - पर्वक-तृण- वलय- हरितौ- पधि- जलरुह - कुहणा इति । मूलभेदा द्वादस (श) ॥ १२५ ॥
10
एगट्टिय बहुबीया, रुक्खाणं चेव होति दो भेदा ।
सेसा विग (गु)च्छमादी, वण्णाण कमेण णायचा ॥
१२६ ॥
तत्रैकास्थि - बहुबीजाश्च द्विविधा वृक्षा भवन्ति । शेषा अपि [प०६६, पा०२ ] ग ( गु) च्छाद्या वर्णाकारप्रमाणादिभिरनुक्रमेण ज्ञातव्या [ : ] ॥ १२६ ॥
तय-मूल- कंद - साहा-पल्लव-फल- कुस (सु) ममेव णिज्जासो
रस-छीर पैसाहाओ, [य] मूलजाईअ (सु) भेयाई (?) ॥ १२७ ॥
त्वग्-मूल-स्कंद (घ)-शाखा - पल्लव - फल - कुसुम - बीज-रस-भेदाश्च मूल-जातिषु विज्ञेयाः । को गुणभेदः ? । सुरभि[:][१०६७, पा० १] दुर्गंधिचेति । को वा रसनेवा (भेदः ?) मधुर-लवणकटुक - कषायादिलक्षणः ॥ १२७ ॥
ग (गु)च्छा बहुप्पयारा, कप्पास करीर - पुप्फग (गु)च्छा य । गुम्मदिया य जाती- कुज्जय-कणवीर-वल्ली य ॥ १२८ ॥
'ग (गु)च्छा बहुप्रकाराः । के ते ? कप्पा ( प ) स - करीर - पुष्पग (गु) च्छाय (च) । के पुष्पग (गुच्छा भण्यन्ते ? | ये पुष्पं केवलं प्रय[प० ६७, पा० २ ]च्छन्ति न व (च) फलं बंधन्ते । तत्र गुल्म (ल्मा) जाति (ती) कुंब्जका कणवीरं मल्लिका चेति ॥ १२८ ॥
चंपय- असोय-चूया, कुंदलयाओ व होंति विविहाओ ।
• तंबोल-लवलि-पिप्पलि-मिरिया वि य होंति क (व)लीओ ॥ १२९ ॥ चंपकासो (शो) कचूता लतासंज्ञकाः । कुंदचं लतासंज्ञः । तांबो ( ताम्बू) ल- पिप्पलि-मरीचाद्या वयाः (हृयः) ॥ १२९ ॥
दूर्वा (दुच्चा) कुसतृणवध्वपय (?) यवसालिकंगुगोधूमादीया । जलसंभवा य हरिया, गंधेणुयादि मुणेयबा ॥ १३० ॥
Jain Education International
For Private & Personal Use Only
20
25
30
www.jainelibrary.org