________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा १३१-१३०] दूर्वा-कुस(श)-तृण-वथकय(?)-यव-सा(शा)लि-कंगु-गोधूमाद्याः तृणसंज्ञा[:] । जलसंभवा अपि तृणा एव । हरितसंज्ञाश्च गंधेनुकाद्या देसिकाः ॥ १३० ॥
वलया साहा विडवा, दलकंदलसरलधम्मणा(मा)दीया । तिलमुग्गमाषचण[५० ६८, पा० १] या इय ओ]सहिओ मुणेयवा ॥ १३१ ॥
वाला(बल)या साखा म(प)त्तदलं कंदल-सरल-धम्ममाचा तिलमुगमाषचंणकाचा ओषधयः ॥ १३१॥
पउम(मु)प्पलकुमुदाई, मेसे)वालकमे(से)रुया य जलपसुणा । ....मो(नाणा?)विहा य अण्णा, सिंघाड]गरलि(वल्लि)यादीया ॥१३२॥
पद्मोत्पलकुसुमसेवालकसेरुकाः - नमो(नाना)विधाश्चान्ये श्रृंगाटकवल्याचा जलरुह" संज्ञकाः ॥ १३२ ॥
हो(हों)ति कुहणा अबीया, वसुधोर(धाए?) संभवा य जे अण्णे । तत्थ कुहणा च(व) इयरे, भूमीरसकंदली उच्छू ॥ १३३ ॥
अबीजाः प्रावृत्(द)काल आसणे वसुहा जलो(?ले) एवान्त[र]रसं मुंचंति तदसं(स) भवास्छत्रका[:]कुहणा[:],अपरेऽपि तदाकृतयो ये उत्पद्यन्ते क्षर(इक्षु?)संज्ञा[:] कंदल्यश्चेति॥१३३॥
इजण-वेणुय-वेता-सरकंडसयंगपबगे हे(णे)या । [५० ६८, पा०२] बारसविभास(धा य) मूला, कहिया जिणसासणंमि सया ॥ १३४ ।।
इजणवेणुयवेन्यसरकंडिभंगाश्च नलसालि(?) भण्यन्ते । एते पवर्ग(वंग?)संज्ञाः । पर्वणि पर्वण्युक्तेभ्योऽप्रते(गे)भ्य उत्पद्यत इति पर्वगामा भण्यन्ते । द्वारस(दश)विधाति(मि) मूलावि(नि) कथितानि जिनसा(शा)खे ॥ १३४ ॥
मूला कंदा य तया, साह य(प)वाला य तह य पत्तफलं। पुप्फाणि य [बीया]णि य, जाणिजा जं जहिं कमइ ॥ १३५ ॥
मूल-कंद-त्व[-]शाखा-प्रवाल-पत्र-फल-पुष्प-बीजा नि] [प०६९, पा० १] संजानीहि । तद्यथा तद्य(दु)[प]रिष्टाय(द्व)क्ष्यति ॥ १३५ ॥
भक्खाऽभक्खा य पुणो, भक्खिा ] तित्तादिया य पंचर]मा(सा)। गामारण्णा जल-थलय पहाणा अप्पहाणा य ॥ १३६ ।।
भक्ष्या त्य(अ)भक्षा(क्ष्या) विविधास्ते। तत्र भक्षा(क्ष्या)स्तिक(क)कटुफकषायाम्लमधुरा: पञ्चरसाः । ग्राम्या आरण्याश्च । पुनद्वि(वि)विधा जलजा स्थलजाश्च । प्रधाना [अप्रधानाश्चेति ॥ १३६ ॥
पण्हक्खरेहि एते, णायवा जे जहा समुदि(हि)ठा । .
अधरुत्तरक(क)मेण व, सणामणिदेद)सओ आवि॥१३७॥ ४५०६९, पा० १]
ये यथा उक्तास्ते तथा उत्तराक्षरा(र)बहुले प्रश्ने प्रचुरमात्रा[:] स्निग्धखवयश्च(1) सुगंधिनः सुरभीविपुला द्रष्टव्याः । अधराधरपहले प्रमेऽपि एवं पूर्वोका अल्पमात्रा वृहदा(लक्षा)दुर्गधाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org