________________
[गाथा १३८-१४१] प्रभव्याकरणाख्यं नीरसाः हृस्वाश्च भवन्ति । तैरेव प्रश्नाक्षरै[:] ताव[]ज्ञेया याव[द्] नामति (नि) दृष्ट इति [प०७०,पा०१] ॥ १३७॥
॥ मूलभेदाः समाप्ताः॥
संजुत्ते फलभेदे, खाधण्णे रिक्खं(क्खरं?)मि णिप्पु(फ)ला भणिया । उवरिल्ले उवरिल्ला, अधरा [घरेसु नायवा ॥ १३८ ॥
संयुक्ताक्षरबहुले प्रभे सफला वृक्षा ज्ञातव्याः। के ते संयुक्ताक्षराः ? क्ख च्छ हत्थ । फर ग्घ झडू द्धन्म ल्य इत्येते। [प०७०,पा० २] च्छहसखरैच(च)तुर्भिरिक्षरै(रैः) सफला वृक्षाः । उवरिल्ले उवरिल्लाक्षरैरुत्तराक्षरित्यर्थः । तैरक्षराणामुपरिगतैह(ई)ष्टैव(व)क्षादीनामुपरिभागे फलं इत्यादेश्यः(श्यम्)। अधराक्षरैः उत्तराक्षराणामुपरिगते दृष्टे वृक्षावि(दी)नामधोभागे फलं वक्तव्यम् ।। १३८ ॥
पढमे नवमे य सरे, कं-चादिवग्गंमि चेव रुक्खाओ। बितिय-दसमे य सरे, लताओ ख छठ क्खरेसुं च ॥१३९ ॥
ककार-चकारबहुले प्रश्ने [प०७१, पा. १] ककारस्य चकारस्योपरिगते अकारे उ(ओ?)कारे वा अन्यतरस्याप्रतो वाऽनन्तरमवस्थिते वृक्षा ज्ञेयाः । ख छ ठ बहुले प्रभे ख छ ठा नामकस्मिन् द्वितीयेन आकारेण दशमेन औकारेण वा युक्तेऽप्रतोवाऽनन्तरमवस्थितानामन्यतरस्य लता[:] प्रत्येतव्याः ॥ १३९ ॥
थ फर स एसुं वल्ली, तणं च धातुस्सराणुणासीया । चउरहमबारसमे, सरंमि ग(गु)च्छा य घ झ ढे सुं॥१४० ।।
थ फरस(प?) [प०७१, पा० २] बहुले प्रश्न वल्ली। ङ अ ण न माक्षरबहुले प्रश्न तेषामेवान्यतमे धातुखरान्यतमयुक्ते तेषामेवान्यतमव्या(स्या)प्रतो वाऽनन्तरमवस्थिते धातुखरे तृणं झेयम् । धातुस्वराः उ ऊ अं । घ झ ढ बहुले प्रश्ने घझ ढा नामेकस्मिंश्चतुर्थ(2)नाष्टमेन द्वादसे(शे)न । वा स्वरेण युक्ते घ झ ढा नामेकस्याग्रतो वाऽनन्तरमवस्थितेन ग(गु)च्छा शेयाः ॥ १४ ॥
गुम्मा य धभव हे सुं, गज डे वलया हु णवम-तइएसुं । सत्तमसरे तह ओ[सहीओ]भणिया दब [ल] से सुं ॥ १४१ ॥
धस (भ) वह बहुले प्रभे गुल्मा भवति(न्ति)। गजड [प०७२,पा० १]बहुले प्रश्ने गजडा नामेकस्मिन्नवमखरेण ओकारेण तृतीयेन उकारेण वा युक्तेन ग ज डा नां त्रयाणामेकस्याप्रतो बाऽनन्तरमवस्थितन वलया आयाः । वलयग्रहणे च ताल-खजू(ज)र-पूगफल-वृक्षादय उच्यन्ते । दबलस बहुले प्रश्न तेषामेवान्यतमेन सप्त[म] वरेण एकारेण युक्ते एतेषामेवान्यतम्य(म)स्वामतो पाऽनन्तरमवस्थितेन सप्त[म] खरेण औषधयः प्रत्येतव्याः ॥ १४१ ॥
॥ एवं मूलयोनिः समाप्ता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org