________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा १४२-१४६ ] जीवाखरेसु मूलं, जीवं मूलक्खरेषु(सु) सु(पु)हेसु । मुट्ठीए नायवं, धातुं [प०७२, पा० २] धाउख(क्ख)रेसुं च ॥ १४२ ॥
अनया गाथया योनिप्राष्टमा(प्रश्नमे?)वमुच्यते । इदानीं प्रत्येकभागखरयुक्तेषु जीवाक्षरायेऽभिहता[:] तेषु संख्याधिकेषु मूलं ज्ञेयम् । [मूला]क्षरा येऽभिहतास्तेष्वपि संख्याधिकेषु मुष्टौ 'जीवो ज्ञेयः । धात्वक्षरा येऽभिहतास्तेष्वप्यधिकसंख्येषु पु(मु)ष्टौ धातु ज्ञेयम् ॥ १४२ ।।
जीवक्खरेसु मूलं, उत्तरसरसंजुएसु मुट्ठीए । अधार]सहिए[सु] धाउं, जीवं च सभावदीहेसु ॥ १४३ ॥
शुद्धाः स्वरसहिता[:] । के ते उत्तरस्वराः ? 'अ इ उ ए' एते चत्वारः । त एव जीवाक्षरा(रैः) युक्ता मुष्टौ मूलं कुर्वन्ति । एते स्वरा जीवाक्षरा अधरस्वरसंयुक्ता मुष्टौ धातुं " कुर्वन्ति । कोसौर(कौ तौ अ)धरस्वरो(रौ) ?। 'आ अ' इत्येतौ द्वौ । नान्यौ गृह(ये)ते । त .. एव जीवाक्षराः स्वभाव-दीर्घस्वरैर्युक्ता मुष्टौ जीवं कुर्वन्ति । के ते स्वभावदीर्घाः स्वराः ? 'ईए (ऐ) औ' इत्येते स्वराः ॥ १४३ ॥ [प०७३, पा० १] ....
अहरस्सरसंजुत्ता, मूलं धाउख(क्ख)रा उ मुट्ठीए ।
उत्तरसरसंजुत्ते, धाउं धातुख(क्ख)रेसुं च ॥ १४४ ॥ 1. धातु(त्व)क्षरा अधरस्वरसंयुक्ता मुष्टौ मूलं कुर्वन्ति । अधरस्वराः 'आई [ऐ] औ'
इत्येते चत्वारः । धात्वक्षरा उत्तरखरैर्युक्ता मुष्टौ धातुं कुर्वन्ति । के ते उत्तराः ? 'अइ एओ' एते उत्तराः।
"अधरस्सरसंजुत्ता, मूल धाउक्खरा उ मुट्ठीए । सेसा उ अधर धाउं, धाउं धातुक्खरे धाउं" ॥ ... पाठान्तरं वा । मात्रा उक्ता एव 'अ इ एउ' ॥ १४४ ॥ ॥ इदानीं मूलाक्षरेषु प्राप्तिमु(रु)च्यते । [५० ७३, पा० २]
अहरस(स्स)रसंयु(जुत्ते, धाउं मूलक्खरेसु मुट्ठीए। उत्तरसहिए मूलं, जीवं सहावदीहेसु ॥ १४५ ॥
अधरस्वरौ । के(कौ)तौ ? 'आ अः' इत्येतौ द्वौ............धातु ज्ञेया भवति । उत्तरा 'अइए ओ' धातुमूलाक्षरसहे(हितेषु मूलं शेयम् । मूलाक्षरा मुष्टौ जीवं कुर्वन्ति । के ? स्वभाव- दीर्घाः 'ई ऐ औ' इत्येते त्रयः ॥ १४५ ॥ ..... हिटुंमि म(अ)धोमत्ते, प० ७४, पा० १] धाउं मूलक्खरा उ सुद्धी(मुट्ठी)ए ।
- सेसासु(उ) सबमनी(त्ता), करन्नि(न्ति) मूलक्खरे जीवं ॥ १४६ ।
मूलाक्षरा अधोमात्रावियुक्ताः। का अधोमात्राः ? स्वभावदीर्घस्वरयुक्ताः मुष्टौ. जीवं कुर्वन्ति दाहकत्वात् । शेषाः सर्वमात्राः । काश्च ताः सर्वमात्रा उक्ता एव 'ऐ औ(?)' एतास्तिस्र" तान्ये(स्ता ए)व गृह्यते(न्ते) । "सेसवियप्पा जहा पुवं"ति वचनकमेतत् । धातु-प०७४, पा० २] जीव-मूलानामन्यतमेऽस्मिन् दृष्टे द्वाभ्यां तिसृणां वा द्रव्याणां नामाद्यक्षराप्य(ज्य)संखे(ख्ये)या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org