________________
[गाथा १४७-१५१] प्रश्नव्याकरणाख्यं भिघातमुद्धया(?) द्रव्यरूपसंज्ञाज्ञानं ज्ञात्वा शेषे प्रपंचधातु-धाम्यान्यविकल्पादिकः जीवोत(वस्त)दवयवो वा द्विपदान्यतमस्य मूलं वृक्षगुच्छगुल्मलतादिकं एवं सप्रपंचं विज्ञाय मुष्टौ तथाssदेशः कार्य इति ॥ १४६ ॥
॥ मुष्टिविभागप्रकरणं समासम् ॥
दो दीह वट्टदीहा, वट्टो तसो य वट्टदीहा वि । [अत्र आदर्शे तु 'वट्टो दीहो दि तंसो य' एतदृशो द्वितीयपदस्थो भ्रष्टपाठो दृश्यते ।] चतुरस्सो वि य वट्टो,[प० ७५, पा० १ ]होइ तह यायणादि(तावि?)ण्णि॥१४॥
अकार इकारश्च द्वौ वृत्त(?)दी? । आकारश्च ईकारश्च द्वौ [वृत्त?]दीर्यो । उकारो वृत्तः । औ(ऊ?)कारस्यसः (रख्यत्रः) । एकारश्च ओकारश्च पुनद्वौ वृत्तदीर्यो । ऐकार औकारश्च दीघौं । अंकार अः सविसर्गः दीर्घचतुरस्यै (स्रो)। मतांतरेण धनुरावेवा (चतुरस्रावेव)। एतेषां मध्ये ॥ यस्य बाहुल्यं तेन तज्जानीयम् । पूर्वनिर्दिष्टा दीर्घा विज्ञेयं(याः) ॥ १४७ ॥...
दीह(हा) वट्टा तंसा, चतुरंसा आप(य?)दा य संठाणे। क-खमादिणो य वग्गा, मीसामीसेसु [५० ७५, पा० २] नायवा ॥ १४८ ॥
क च ट त प य शाः सप्त दीर्घाः। ख छ ठ थ फरषाः सप्त वृत्ताः । ग ज ड द ब ल साः सप्त त्यमा(व्यस्नाः)। घझ ढ [ध] भ व हाः सप्त चतुरस्राः । ङबण न माः पंच दीर्धचतुरस्राः । 15 प्रश्नाक्षराणां मध्ये यस्याक्षरबाहुल्यं भवति तेन तद्[व]स्तु निर्देशः(श्यम्) । वृत्तदीर्घाक्षरस्तु यदि बाहुल्येन दृश्यते तदा वृत्तदीर्घवस्तु निर्देश्यः(श्यम्) । एवमन्येऽपि मिश्रा ज्ञेयाः ॥ १४८॥
पढम-तइया य छि। प० ७६, पा० १]दा, सीया यघणोसिणा अपि(बि) चउत्था। पंचमओ पुण वग्गो, होतिदोसु (उण्होछिद्दो?) या(य वा?) मीसो॥१४९॥
प्रथमवर्गस्तृतीयवर्गश्च, एतौ द्वौ छिद्रौ- क-गादिको सी(शी)तौ च । द्वितीय-चतुर्थौ १ ख-धादिको घनौ उष्णौ च । पञ्चमो वर्ग उष्णो घनछिद्रः । प्रश्ने एतेषां येन बाहुल्यं तेन । निर्देश[:]कार्यः ॥ १४९ ॥
दो सेया धूमलओ, रत्तो चित्तो य किण्हवण्णो य। .. ये उ(ए ओ) य पुणो सेओ, दो नीला पीयला [प० ७६, पा० २] चरिमा॥१५॥
अकार इकारश्च द्वौ स्वरौ श्वेतौ । आकारो धूम्रः। ईकारो लोहितः । उकारचित्रलः । 25 ऊकारः कृष्णः । एकार ओकारश्च द्वौ श्वेतौ । ऐकारो नीलः । औकारो(रः)पीत(?नी)लः । एवं अं अः प्रीतौ । प्रो एतेषां मध्ये यदा(द)क्षरबाहुल्यं भवति तेन वर्णनिर्देश[:] कार्यः ॥ १५० ॥ - सेदा किन्हा रत्ता, नीला तध पीयला य वण्णेण ।
कखमादीओ वग्गा, मीसा मीसेसु णायवां ॥ १५१ ॥
कादिवर्गः श्वेतः । खादिवर्गः कृष्णः । गादिवर्गो रक्तः। घादिवर्गो नीलः। ऊ मः। ण न माः पीतलाः। एतेषां यस्याक्षर बाहुप० ७७, पा० १]ल्यं प्रश्न [तस्य वर्ण] निर्देशः कार्यः॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org